SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १८.] प्राविध पु. श्राविध्यतेऽनेन व्यध-घअर्थे क । काठादिवेधनसाधने . (भमर) (तरपिन) सच्याकाराग्रे अस्त्रे । [व्याप्ने च । आविष्ट वि० श्रा+विष-। भूतादिपसे, श्रावेशयुक्त, निविष्ट आविस् अव्यया+अर-दूसन् । प्रकाशे । एतच्छन्दन सह भूधातः प्रकाशाचे यथा आविर्भावः । बधातुः प्रकाशकरणेऽर्थ यथा याविष्कारः। आवीरचूस पु. या समन्नात् विशेषेण ईर्य ते क्षिप्यते श्रा+वि + ईर-पञ् कर्म । श्रावीर इति ख्याते फल्गुनि “अावीरचरण रुचिरं ग्टह्यतां परमेधुर" रति पुराणम् । आवुक पु० धावति पालयति उण संज्ञायां कन् । नायोनौ जनके । आकृत् स्त्री० का+त-सम्माददित्वात् किम् । परिपायामनुक्रमे । आहत वि० अा+-न ! वेष्टिते सताच्छादने । आरत्त लि. श्रा+त- । नित्त, "बारसानां गुरुकुलादिति" .. मतिः अभ्यस्त, गुणिते च । 'आत्ति स्त्री० बा+कृत-क्तिन् । अभ्यासे, पुन:पुमर्गुणने "चण्या : शतावृत्तिपाठा" इति पुराणम् । [इंदारकहने । आवेगी स्त्री० यावेगोऽस्यस्याः अर्श याद्यच् गौरा० डीघ । आवेश पु. आ+विश-धज । अहङ्कारभेदे, संरम्भे, अभिनिवेशे, ... मासङ्ग, अनुप्रवेशे, यथा भूतावेशः । पहभये, भूतादिना रोगे च | आवेशन न० ग्रा+विश-अाधारे खुपट | पिल्लयालायाम् अतावेशे रोगे, सूर्यन्दु परिधौ च । आवेशिक वि. आवेशे ग्टहे भव: श्रागतो वा ठ । अतिथौ अमा. - धारण खकीये बान्धवादौ च । [ (वेड़ा)। विष्टक पु. बावेष्टयति खुल् । आवरणकारके प्राचीरादौ आशंसा स्त्री का+शंस+अ । अप्राप्तस्य प्राप्तीच्छायाम, इटार्था शंसने च । आशंसित वि० श्रा-शन्स-क । वाञ्छिते, कथिते च । भावे क । . कथने न. । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy