SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १०८] अवाखो रोमसंस्थानभेदे घोटचिङ्गे यामायतमामके #चा श्रावन - तने, चिन्तने च । अच् । मेधाधिप दे माक्षिकधातौ च न । श्रावर्त्तन न० छा+त-णिच ल्यु ट् । (आगगटाम) दुग्धादेरालोड़मे। श्रावत ते परिवर्तते यस्मिन् काले | मध्याङ्गोन्सर यदा पश्चिमतः पूछ स्यां दिशि सूर्य छाया प्रथम गच्छति, तस्मिन् काले "याव तनसमीपे वा” इति सतिः धातद्रव्यस्य द्रवीकरण च । आव नी स्त्री० यावत ते ट्रवीशत्व अालोचतेऽत्र छात-णिच. आधारे ल्युट । तान्नादिधातु व्यस्य द्रवीकरणाधारे मृण्मये (सुची) पावभेदे, मघायाम् । प्रावर्तित लि. ग्रा+त-पिचक्क | अभ्यस्त', गुणित च । प्रावह ए० प्रा+ह-धम्म । उत्पाटने । [डीम् । श्रावश्यक वि० अवश्यं भव्यः मनोज्ञा० तुअ । नियतकत्ये स्त्रियां आवसथ पु० श्रावसत्यत्व यम-अथच | वसतिस्थाने, विश्रामस्थाने, व्रतभेदे च । [नीतटण राशीकते धान्य च | आवसिस वि० छा+अ+तो-त । पकधाम्ध, मनानन्तरमपश्रावहमान त्रि० स्था+पह-शानच । क्रमागते ।। आवाप पु० ग्रा+वप-आधारे वा घञ् । बालबाले, (थल्या) पावभेदे, प्रने पे, भाण्ड', वलये, शत्र चिन्तने परराष्ट्रचिन्तने, निम्नोचत भूमौ, प्रधानहोमे च । ... बलबादौ । भावापक पु० ग्रा+चप-कर्मणि चञ् संज्ञायां कन् । प्रकोठाभरणे आवापन न० प्रा+वप-णि-करगोल्युट । (तात) सवयन्त्र । आवास पु० मा+स-आधारे घञ् । वासस्थाने ग्टहादौ ।। आवाहन न० श्रा+बह-णिच् ल्युट । सानिध्याय देवानामाह्वाने । आविक न० अविना तल्लोम्बा निर्मित ठक् । कम्बले । अवेम प्रस्थ सम्बन्धिनि त्रि। [ख्याते करमई छ । आविग्न पु० या+विज-कर्तरि क्त। उहिग्न (पाणिग्रामला) इति आविध वि० ा+व्यध-त । विझे, वक्र, पराहते, शिते, अभिर .. भते, मूर्ख च ।। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy