________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७८
स्थाने । या लिह-त । भुक्तो, ते चलि. | "सेनान्यमाली
टमिवासराः " इति रघुः । भावे क्त लेहने २० । बालौनक म० श्रा, ईषत् प्रयामेन अग्निसंवन्धमाबण लीयते द्रवीभवनि
बाली-क्त संज्ञायां कन् ।(रा) रति ख्याते रङ्ग । आलु ०या+लु-डु । स्वमामख्याते कन्दर्भ दे, भेसके, पेचके पक्षिणि
च । (झारी) इति स्यातायां मुटिकायां स्ती। . बालुक न० बालुरेव खार्थ कन् । मूलभेदे, काठालुशालुप्रभृतिक
न्दमानो क । गेषे मागे पु० श्रा+लू-किम् संज्ञायां कन् डीम् ।
शालू की रक्तालुप्रभेदे स्त्री। शालेय न० आ+लिख-आधारे ण्यत् | चित्रपटादो। आलेख्यशेष लि० अालेख्य चिलमेव शेषो यस्य ब० । मते, तर
चिव एव प्रतिकतिरूपेण अवस्थामात् । श्रालोक पु० या+लुक-धज । दर्शने, उद्द्योते, वन्दिनामालोकये- त्यादि स्तुतिवाको । “बालोकशब्द वयसां विरायः” इति रघु:। श्रलोचन ना+नुच णिच भावे लुपदः । कर्तव्यतयाऽवधारणे,विवे
चने च ।"अस्ति बालोचनं ज्ञानं प्रथम निर्विकल्पकम् । बालम . कादिविज्ञानमय शुइवस्तुजम् । ततः परं पुनर्वस्तु धर्मेत्यिादिभिर्यया | बुद्याऽवसीयते माघि प्रत्यक्षत्व न सम्मत" इति सांख्योत
मिईभ के रावस्तुविषयके प्राथमिक जाने च । श्रावपम न. या उभ्यते स्थायतेऽल यर । धाम्बस्थापनपाले (थल्या
इति स्वाते | प्राप-णिच् -अाधारे ल्युट । सर्व मुण्डने । श्रावरक न. आय-करणे अप संज्ञायां बुन् | अपकारक, आच्छा
दके वस्त्रादौ । आवरण न० ला+-करण ल्यद । (ढाल) चर्ममयफल के । भावे
एट । आछादने, वेदान्नमते विद्यादिना ज्ञानप्रकाशाछादने च । आवजित निमा+छज-णिच् त । अाहते,क्षिप्त, दत्त', अान
मिते च । पावन पुया+त-भावादौ घङ । चक्राकारेण जलस्य स्वयं भ्रमणे,
For Private And Personal Use Only