________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१७७ ] सयपर्यन्ते । अव्या "पित भागवत रसमालयमिति" भागया श्रालयविज्ञान न० अामयं लयपर्यन्त स्थावि विज्ञानम् । बौद्धमते
लयपर्यन्त स्था थनि अहङ्कारास्पदें विज्ञाने तनाते हि सर्वज्ञामामां हाणिकतयाऽनुभयजन्य कारस्य तसिन जाने एव प्रकल्पनात् पूर्वा
सुभतस्य स्मृतिसम्भवः। प्रालवाल म० मा समन्सात् जललपमालाति प्रा+ला-क। क्षम
सेकार्थ चुदादिघटिते अलाधारे सेतो। बालस्य न० अलसस्य भावः ष्यञ् । सत्यषि सामध्येऽवश्यकर्त्तव्य तु
त्माहरूपेऽलमत्व । घलसएर बामणादित्वात् खाः ष्यत्र । अलमत्वयुक्त।
[ बन्धनमात्रे च । बालान २० प्रालीयतेऽल या+ली-स्य । गजवन्धमस्तम्भ रज्या, बालाप पु० अा+लप-करणे घञ्। कथोपकथने, समाधणे च । आलाबू स्त्री० श्रा+लवि- उडानलोपञ्च । तुम्बनाम् । अलावात न० या समन्तात् अलमत्यर्थं वर्तते चाल्यते बार
हत-णि च घम् । वस्त्रनिम्मिते व्यजने । आलि(लो) स्त्री. प्रा+अल दून। अागन्तुकजलावारणार्थ शस्य
से कजलधारणार्थे च तिरूपे सेतो, सख्यां ममश्यकायां, पङ्लो धारामादियक्षश्रेण्याम, सन्ततौ च । वा डोम प्रारीवयत्र ।
श्रद्धान्तःकरणे अत्यथै वि० । भमरे, पिके च पु. । . थालिङ्गन ना +लिगि-ल्य ट्। प्रीतिपूर्ण कमन्योन्यदेशलेषगम, . परिरम्भे च । आलिङ्गन वि० श्रा+लिगि-एखत् । वालिङ्गनीये, याकतिमदन च । आलिञ्जर पु० अलिअर एवं स्वार्थ अण (जाला) इति ख्याते मण्मये
जलपात्र मणि के । आलिम्पन म० श्रा+लिप-ल्य ट् सम् च । मङ्गलाथै लेपने । पालौढ न• "नमता पूर्वजङ्घा तु पशिमा प्रगुणा भवेत् | असमोम
ध्यकायः स्यादालीढस्य च लक्षणम्" इत्य तलक्षणे 'आलीढं द. ... मिण पादम्" इत्य कलक्षणे च धम्विना पादविन्यासविशेषेणा
For Private And Personal Use Only