SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१७६J श्राधिक वि० अर्थ महाति अर्थात् छागच्छति वा ठक् । अर्थपाइने ‘अर्थागते च । षिष्ठे मशः च स्त्री० न० । श्रा नबई-रक दीर्घश्च । लिव, सजलयस्तुनि । अश्रिनीत बारम्य श्राईक न० श्राोयां भूमौ जातं कुन् । ( बादा) खमामख्याते मूल आर्य पु. पर-एयत् । स्वामिनि, गुरौ, सहृदि च। श्रेष्ठकुलोत्पन्ने पूज्छ, श्रेष्ठ, सङ्गन्ते, नाच्योको मान्ये, उदारचरिते, शान्तचित्त', কলা জাহ্মদ অালা। মিনি সনাতা ব वा बार्य इति स्मृत:" इत्य जस्तक्षणे जने च ति० । पायक पु. अतिशयेनार्यः पितोरपि पूज्यत्वात् प्राशस्ये कन् । पिता___ महे, मातामहे च । स्वार्थे कन् । श्रेष्ठ नि । आर्यपुत्र पु० प्रार्थस्य श्वारस्य पुत्वः । पन्यौ, गुरुपुत च । आर्यावर्त प्र० श्रा• श्रावतन्द्र ग्रन श्रावृत-आधारे घज । श्रा समुद्राचुवै पूर्वादा समुद्रातु पश्चिमात् । हिमवाहिन्धायोर्म- ध्यमार्थावर्त प्रचचते" इति भनने देशभेदे । आर्ष ति. रिदम् अण् । प्रषिप्रणीते धम्म शास्त्र , तत्सते वेदे __ च । “बा धर्मोपदेशञ्चति" मनः। श्रार्थ प्रादाय गोयुगमि त्य के विवाहभेदे पु.। आहत १० बर्हत दम् गम् । बुद्धविशेषे । तत्सम्बन्धि नि त्रि। आईतो खो० ० अईतोभावः यम् सम् र घित्वात् ङीष् य लोप: । योग्यतायाम् । [अनल, बहुप च लि. आल २० बालयन्ति भूषयन्ति बा+अल-भूपादौ अच् । हरिताले । बालभन न छा+लभ-ल्युट । मर्थ । आलम्ब पु. या+लपि-कर्मणि पब । अवलम्ब, अाश्ये च । आलम्बन ग. ग्रा+लवि-पट । बाश्रये, अलङ्कारमते रमाश्रये वि____ भावे च। . .. [स्मृति:" स्पर्श च । श्रालम्भ पुछा+लम पत्र सम् च । बधे, “पश्चातम्भ गवाजम्भमिति अालय पु काबीयतामिन् काली-अाधारे अन । ग्टहे । अव्ययो.. For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy