SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । १७५ ३ आराधन' न० श्रा+राध-लुपद । माके, साधने, पूजने, तोष, प्राप्तौ च । आराधना स्त्री०या+राध-णिच् युच स्त्रीत्वात् टाय । सेवायाम् । पाराम पु० श्रा+रम-आधारे पत्र.। उपवने, कृत्रिमवने, क्रीड़ाधवने च । [गामिणि लि । प्रारालिक पु० अराल कुटिल चरति ठक् । पाचके । वक्र आर पु० -उण । वृक्षभेदे, कर्कटे, भूकरे च । आरेवत पु० छारेवयति रेचयति मलं या+रेव-णिच-तच् । अब नसारके (सोन्दाल) पारग्वधन ।। आरोग्य न० अरोगस्य भावः घ्या । रोगराहित्य अनामये । आरोग्यशाला स्त्री० ग्रारोग्यार्था शाला । चिकित्माग्ट है। आरोप पु० श्रा+रुह-शि-करणे ल्व ट् । प्रारस्मिन् अन्यधर्मा यभासे यथा रयां सर्पज्ञानम् । रूपकालङ्कारादौ त सत्यपि वाघज्ञानेऽभेदावबोध: शाब्दः न प्रतिरुध्यते । आरोह पु० प्रा+रुह- धा । दये । उत्तमस्त्रीयां नितम्ब, का. ... रोहण', उच्छये, परिमाणभेदे च ।। आरोहण न० आ+रुह-करण लुपट् पाषाणादिरचिते उच्चप्रासाद रोहणसाधने (सिडि) सोपाने । भावे धज । निम्नस्थाना दूई-गमने । आचिंकापु०क्वचि भव: छचो व्याख्यानो पयो वा ठम् ।चा व्याख्याने। ..मनु भवः ठक् । वं दभवे विकारककि बाज़करत्ययत्व लिग आर्जव पु० जो यः छाण । सरलतायां परप्रतारणाराहित्य। आत त्रि. प्रा+त-क्क । पीड़िते, दुःखिते, ध्यसुस्थे च ।। आतव न० करतरस्य प्राप्तः अण । स्त्री पुष्प, पुष्य च । तरय प्राप्तः अण । ऋतुजे फल पुष्पादौ वि०। घोधक्याम् सी डीम् । आत्ति स्त्री० श्रा+-तिन् कति धातौ वृद्धिः । पौड़ायाम् । ... धनुस्कोयाञ्च । आत्विज्य न०पदस्विजो भावः कर्म वा ध्यत्र । ऋत्विग्योग्य कर्मणि For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy