________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७४ ।
आरक्ष अ० बा+रज-कच् । हस्तिकुम्भाधास्थले, इस्तिमसकधर्मगि,
सैन्य च । रक्षके लि° । भावे घा । रक्षायाम् । । पारग्बध इ०चारगे-गवायां किम् धारग रोगकामपि हन्ति
अच् बंधादेशश्च । (सो दाल) रति ख्याते पूछे । बारह पु० आरश्यते विख्याप्यते या+रट टच् टस्य नेत्वम् । अश्वी.
अत्तिस्थाने (श्रारव) देशभेदे ।। आरज पु० बार देशे जायते जन-ड | (मारव) स्थानजाते
कोटयो । श्रारणि पु० आ+-अणि । अावत पयसा खतोत्रमे । श्रारण्य वि० अरण्य भवः ण । वनजाते मगसिंहादौ । आरण्यक पु० अरण्ये भवः मनुष्यादिः वज, । पथि,अध्याये, न्याये,
विहारस्थाने मनुष्य, इस्तिनि च | वेदस्यांशविशेधे न० 1 "धार- ण्यऋमधीत्य चेति" मतुः । प्रारति स्त्री. या-रम लिन् । उपरमे, निवृत्तौ च ।
आरनाल न याति यायच् बार नल -गन्धे पत्र । - अारो नालोगन्धो यस्य । शालिके । वा कम् । श्रारनालकमप्यत्र । श्रारभटी प्रारभ्यतेऽनथा प्रा+रम-अटि डीप नाव्य रचनाभेदे ।। आरम्भ पु० श्रा+रभ-घञ मुम् च | त्वरायाम् वेगे-उद्यमे, दरें,
उपक्रमे, प्रस्तावनायाञ्च । कर्मणि-घज । यारभ्यमाखे । आरम्भबाद पु.बारम्भस्य वादः परीक्षापूर्वक: कथाभेदः । न्यायमते
वैशेषिकमते च पृथिव्यब् बङ्गिवायूनां क्रियासंयोजिताणव: घणु -
कादिक्रमेण वमारमन्ते इद महदिति तयोः स्वीकारात् । आर(राव पु० ा+रु-घा अम् वा | शब्दमात्र। आरा स्त्री. अ+ऋ-छन् । चमभेदकास्त्रभेदे । (टेको) इति ख्याते ... खौहास्त्र च । “चारापमालो हावरोऽपीति" तिः ।
आरात् अव्य बा+रा-श्राति । दूरे, समीपे च । . आरात्रिक न० अरावापि मित्त उज दीपो हि रानावेव प्रद
ये ते इदं दिनेऽपि दयते । (प्रारति) नोराजनकर्मणि ।
For Private And Personal Use Only