________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। १७३ ]
आयस्त नि. ग्रा+यम-त । क्षिप्त, लेशिते, हते तोच्योरते । आयाम पु• बा+यम-धज । दैये। बायास पु० ग्रा+यम-घा । परिश्रमे, अतियन च । श्राघु पु० दूण-उप । जीवनकाले, "मा बधिष्ठा जपायु माम्" कि
[कम्माध्यचे, अपने का आगुक्त नि. ग्रा+युज-क। व्यापारिते, औषधुने, नियुक, श्रायुध न० ग्रा+युष-करणे घार्थ क ! प्रहरणमात्र । पायुधिक पु० आयुध शिल्पमस ठक् । शस्त्राजीवे । तदर्थ छ
यायुधीयवान। मायुर्वेद पु० बायुर्विद्यते लभ्यतेऽनेन विद लामे करणे धज श्रायु
बत्य नेन चिजनापनेन विद-साने करण' घन का। चिकित्सा - शास्त्र वेदस्योमाङ्ग । आयुर्वेदिन त्रि० ग्रायुर्वे दोवेद्यतया विद्यतेऽस्य इनि| अायुर्वेदज्ञ चिकित्म के ।
बधिके टतीये योगे पु० । बायुमत् त्रि. आयुर्विद्यतेऽस्य मतप । चिरजीविनि। विष्कम्भाआयुथ वि० श्रायुःप्रयोजनमस वगादिभ्यो यत् । चाय घोहित__कारके पथ्थे । स्वार्थे यत् कायुषि न० । अ.युस् न० दूग्ण-अति-पिञ्च । जीवनकाले “अायुषः क्षो" इति रघुः । आयोग पु° श्रा+युज-धज । गन्धमालपोपहारे, व्यापारे, रोधे च । आयोगव पु० अयोगध एव स्वार्थ अए शूदाइश्यम्यात्म प्रवि... सोमवर्णमहरले आतिभेदे । प्रायोजन न० बा+युज-लाद । उद्योगे, बाहरणे च ।
आयोधन न. आयुध-अाधारे लुपट् । युद्धस्थाने। भावे लुपट् । . योधने, तत्फले बधे च । . आर पु० -कर्तरि घा । मङ्गलपंहे, शनिमहे, मधुरानफले पक्ष
भेदे च । पित्तले, कोणे, प्रान्तभागे, मुण्ड्लोहे च न० । आरकूट पु० न० । बार पित्तल कूटयति स पीकरोति अन् । पिचलाभरण । “किमारकूटामरणेन न श्रिय” इति नैमधम् ।
For Private And Personal Use Only