________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ११ ]
अग्नि वान (वात) पु. ब.ब. अग्नितः ( श्रावीयविप्रकररूपाग्नेः)
सुर, पातौं ग्रहणं ये प्रां अ-दा-क्त प्रत्वमिति बहवः। मरी
चिपुत्ल पिट गण विशघे ।। अग्निहोत्र पु० अमनो-इयतेऽल हु-ल ४ त०। मन्त्रकरणकङ्गिस्थाय
नपूर्वक होमादौ । अग्निहोत्रसंबन्धित्वात् वनौ च | अग्नि होत्रिन बि० अग्नि जोत्र+दूनि | अग्निस्थापनपूर्व के सायंप्रा. तरादिकाले होमकर्तरि माग्निके ।
[नमन्त्र। अग्नीव पु. अग्नरिध्यतेऽनेन अग्नि--इन्ध-क्रिप । अग्निप्रज्वालअग्नीव्र पु अग्निरिध्यते अनेन कत्त, अग्नि -इन्ध-रक् । अग्निरक्ष
ए कारके ब्रह्मापराये ऋत्विग भेदे । अग्नि धारयत्यत्र अग्निध
इत्यादि -क | अग्निकत्ये, होमादौ च । अग्जोन्धन वि० अग्निरिष्यतेऽनेन अग्नि-इन्ध-ल्य ट् । मन्त्रभेदे ।
स्त्रियां टित्त्वात् डीम् । भावे ल्यु टि । अग्नि कृत्ये न० । ध.न्याधान न० अनेराधानम् श्रा-धाञ्-ल्युट ६० । वेदमन्त्र
द्वारा वह्निस्थापने । बहु | अग्निहोत्रयागे । अग्न्याल व पु० अनेरालयः अग्नि-आ-ली-अच् ६त । वेदमन्त्र
द्वारा वनिस्थापनयोग्य ग्टहे, तदाधारे-कुण्डे, स्थण्डिले च । अाज्याहि न पु० अग्निराहितो येन अग्नि--आ-धाञ् कर्मणि त, वा __ परनिपातः अग्निहोलिणि माग्निके । अन्य त्यात पु. अग्निना कृत उत्पात: (अनि टस्सूचकोपव:) उत्
पत - धञ् ३त। आकाशस्थाग्निकृतविकाररचितोपदवे, उल्का
पाताद्यशुभसूचके, धूमकेतुकतविकारे च । अन्य पथान त्रि अग्निरूपस्थीयतेऽनेन अभिन- उप-स्थाल्युट ईत।
यह रुपस्थानमन्त्र । स्त्रियां डीप । ६० । वन रुपस्थाने न० । अत्र न० अङ्ग-रक नलोपः । उपरिभागे, शेषमागे, पालम्बने,
पूर्वभागे, पलपरिमाणे, समूहे च ! प्रधाने, अधिके, प्रथमे च लि।
[कर्म ! देहपूर्वभागे । अग्रकाय अस्त्री० अनः काया अवयवावयविनोरभेदात् असहस्तवत्
For Private And Personal Use Only