________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१७२ 1
ओम्राय पु. श्राम्नाय्यते अभ्यसते आ+बा-धज । बेदे, श्रागमे ... निगमे, गुरुपरम्परागते, सदुपदेणे, वंगे, कुलक्रमेण बचने च । . भावे पञ् । अभ्यासे ।
तत्फलादौ न ! पात्र पु० श्रम-गल्यादिषु रद् दीर्घश्च । खनामख्याते वृक्ष । मानातक पु० श्रानं सद्सम् या रेषत् अतति याति प्रा+अत-पुल ।
(आमड़ा) इति ख्याते वृक्ष । आमावर्त पु०, बाबर आ ईषत् तस्यरसतया वर्तते प्रा+त
पच । प्रान्नातकवृक्ष । पाम्रो डित म.मा+छेड-उन्मादे अच् श्राब न उन्मत्तनवाचर्यते ।
पाच ड+आचारे किम् तत: । उन्मत्तन यथा कथितस्य
पुना पुनः कथनं क्रियते एवं कथितस्य द्दिस्त्रिकथने । धाग्ला स्त्री० मा सम्यक् अग्लो रसो यस्याः। तिन्तिद्याम् खार्थे कनि
बाहिकाऽप्यन | आय पु० आरिण-अच् अय पञ् । लामे । प्राप्तौ, धनागमे, ज्योतिषोक एकादशस्थाने पामादौ खामियाह्यभागे, वनितागार
पाल के च । बायःशूलिक त्रि. श्रयःपूजेनार्थानन्विच्छति । तीक्षपोपायेनाभीष्टसाधके जने।
[अतियनशालिनि । अायत लि. मा+यम-त । दीर्घ, याकष्ट च । प्रा+यत-अन् । आयतच्छदा स्त्री० बायतः दीर्घः दोऽस्याः | कदलयाम् । श्रायतन न. यायतन्त ऽल यत-बाधारे लुपट । देवादिवन्दनस्थाने,
श्राश्रये, विश्रामस्थाने, यज्ञस्थाने च । श्रायतिती) स्त्री० अा+या-डति वा डीए । उत्तरकाले, प्रभावे,
फलदानकाले च । व्या+यम-निन् । सङ्गमे, दैर्घ्य, प्रापणे च । श्रायत्त लि. छा+यत-कर्त्तरित। बधीने, वशीभूते ।
श्रायत्ति स्त्री० श्रा+यत-निन् । ने, वशित्व, सामर्थे, सोम्नि, . . अयने, प्रभावे च |
लौहकवचे स्त्री० डीम् । आयस न अयमा निर्मित तद्विकारो या अगा लौहपालादौ
For Private And Personal Use Only