SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १७१] भामर्शन न. छा+श-लपट । खये । [मित्य गटः । आम पु०न+मप्र-घञ् दीर्घ: । क्रोधे, "निरुद्योगं निराम निर्वीर्यआमलक पु० अा+मल-बुन् । वासकरचे । डोप । धात्रयाम् ति: ष्यफलायां च स्त्री०। तस्सा: फल फले लगिति तद्रितस्य लुक् । धात्रोफले म । ख्याते वातरोंगभेदे । आमवात पु० घामयति पीडयति अम-णिच-अप कर्म । खनामप्रामातीसार पु० कर्म० । स्वनामख्याते रोगभेदे। . . आमाशय पु० ग्रामस्थाशयः । नाभिस्तनयोमध्यभागे अपाकस्थाने । आमिक्षा स्त्रो० श्रामिष्यते सिच्यते मिष-सम् | तप्त पक्के दुग्धे दधियोगजायां (छाना) विरुती ।... [ग्रामिक्षीणमप्यत्र । आमिक्षीय न. आमिचाय हित छ। कामिक्षोपकरणे दभि ख आमिष न० पु० मा+मिष-सेचने क । मामे, भोग्यवस्तुनि, उत्कोचे, रुचिररूपादौ, लोमसञ्चये, लामे, कामगुणे, भोजने, विषये च । आमिषप्रिय पु० ६त० । कङ्कपक्षिणि । मांसाभिलाषिणि लि. । श्रामिषाशिन् त्रि. ग्रामिषमन्नाति ! अश-णिनि | मांसभक्षके । आमिषो स्त्रो० ग्रामिषनामैकदेशनामिकायां जटामांसाम् । आमुक्त त्रि. प्रा+मुघ परिधाने क्त । परिहिते । कर्तरि क । परि हितकवचे जने । आमुख न० श्रा+णिच् करणे अच् "बामुखं तद्विजानीयात् बुधैः प्र स्तावमा मता"रत्यु कायां नाटकात प्रस्तावनाथाम् । आमुभिक बि. अमिन परलोके भव: ठक् सप्तम्या अलुक टिलो पञ्च । परलोके जन्मान्तरे भवे वस्तुनि । स्त्रियां डीम् । प्रामुष्यायण त्रि. अमुष्याप्रत्यक्षीकतथापि सइंशत्वेन सञ्चरितत्व न च प्रख्यातस्थापत्य फक् पठया अलक । सबंशोङ्गवे । आमोद पु० श्रा समन्तात् मोदवति सुद+विच्-अच् | अतिदूर व्यापके गन्ध, गन्धमात्रे च । या+मुद भावे घञ हफै। . . . आमोदिन लिग्रामोदयति सुरभी करोति ग्रामोदकृत्यर्थे णिच -- पिनि । सुखसुगन्धितापादक कर्पू रादौ, हर्षवति च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy