________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ १७० ]
-भाग - काच् । प्रतिविम्व, दीप्तौ, पन्यादेरादौ सङ्ग
आभास पु० तिदर्श मोत्यापने अवतार
व ।
श्रभाखर पु० अ + भास- वरच् । चतुःषष्टिमिते, दादशमिते वा गणदेवताभेदे | दीप्त वि० ।
श्रभिजात्य न० अभिजातस्य भावः ष्यञ । कौलीन्य, पाण्डित्ये च । श्रभीक्ष्ण नखार्थऽण् । कात्यर्थे । तद्दति वि० | क्रियाविशेषणत्वं न । अभीक्ष्णत्र नं० भीयस्य भावः ष्यञ । पौनःपुम्ये 1
आभीर पु० या सस्यक् भिय राति रा-क । बाहिर इति ख्याते
Acharya Shri Kailassagarsuri Gyanmandir
ब्राह्मणादम्बष्ठायामुत्पन्ने वर्ण सङ्करमेदे गोपे देशभेदे च ।
श्रभीरपल्लि (ल्लो) स्वी० श्राभीराणां वह्निः । गोपग्रामे, पच्च े को । श्रभील न० श्रा समन्तात् भयं लाति आभी+ला-क |
कष्ट
तद्दति, भयानके चत्रि० । आभोग पु० या + भुज-भावे श्राधारे वा षञ । वरुणस्य छत्र परि
-
"
पूर्णतायां यत्त्र े, गानसमाप्तौ (भणिता) कविनामख्यायने च । भ्युदयः प्रयोजनमस्य ठक् । चूड़ादि कर्मणि
आभ्युदयिक वि० तद्वृद्ध्यर्थं कर्त्तव्य' श्राद्ध े ।
आम त्रि०य ईषत् व्यम्यते पच्यते ब्रा+श्रम - कर्मणि धञ् । क जीर्णताख्ये रोगभेदे पु० 1 [कमांमादितुल्यगन्धाद्ये ।
वैद्यकोक्त
श्रमगन्धि न बामस्थापकस्य गन्धद्रव गभ्वो यत्त्र इत् समा० । अपश्रमनस्य न० प्रशस्त मनो यस्य तस्य भावः ष्यन | दुःखे 1 आमन्त्रण न० ब्वा+मन्त्र-लुट् । अभिनन्दने, सम्बोधने, कामचारानुज्ञारूपे स्वनामख्याते च । व्यवश्यकर्त्तव्यं नियोगो निमन्त्रण यथा श्राद्धादौ भोजने, प्रकरण े प्रत्यवायासाधने नियोग ग्रामन्त्रण ं यथा स्थलविशेषे शबने । [ संबोधने या प्रथमा तस्यां न० । आमन्त्रित त्रि० श्रा+मन्त्र- | ग्रामन्त्रिते, संबोधिते च । व्याकरणे आमय पु० ग्राम रोग यात्यनेन या-करण पत्र क ब्रा+योज हिंसायां करणे काच् वा रोगे ।
आमयाविन् लि० श्रामयोऽखास्ति विनि दीर्घश्च । रोगयुक्ते !
For Private And Personal Use Only