SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६८1 चालु घमन्वन्तरीये देवभेदे, (कुड़) ले । अलविकारे फेनादौ । बाप्यायन न. श्रायिाय-लुपट् । हप्तौ, प्रीतौ च । णिच्-लुपट् । तर्पणे प्रोणने च । ल्यु । तस्कर्तरि नि । आप्रच्छन म० प्रा+प्रच्छ-सुपट् । बामन्दने, गमनशमनसमये बधू नामन्योन्यकुशलजिज्ञामयानन्दसम्मादने । आप्रपद श्रव्य प्रपद पादापं तत्पथ्यं न्तम् अव्ययी• । पादापपर्यन्ते । पाप्रपदीन वि० अाप्रपद पादापान्तप्रायोति ख । पादाग्रान्त लम्बमाने वस्तादो। [सर्वतः समुच्छूलने च । प्राप्त (ला) व पु० का+धु-घञ्-अप वा । लाने । (छयलाप) । मलामा प्राप्त •ि या+म-क । स्माते । भावे न । नाने म० । प्राप्तवत पु. छान त वेदाध्ययनानन्तर नान व्रतमल्यस्य । अधी तवेदे, अक्षतम्टहस्थाचमे ब्रह्मचारिभेदे स्नातके । आबद्ध न. या सम्यक बद्धम् बन्ध-भावे क। हदबन्धने । साधारे a | प्रमणि | कर्म णि क । भूषणे । करणे क । योलो पु० ॥ व प्राप्त प्रति रुझे च लि. श्रावध पु० ग्रा+बन्ध-धञ् । दृढ़बन्ध, योके च । श्राबाधा स्त्री. प्रा+वाध-छ। पीड़ायां केशे च । लीलावत्यादी प्रसिद्ध त्रिकोणक्षेत्र लम्बोमयपार्श्वस्ये क्षेत्रमध्ये रज्जुनिपा ब्जायमाने भूखण्ड ।। श्राबिल त्रि: श्रा+बिल भेदने, क । कलुघे, असक्छ । श्रावुक पु० यापनमाम् किए पापमुसनोति उद्+तन- । नाच्योती भांगनीपतो। श्राभरण न० आ+म-कर्मणि लुपट् । भूषण । श्राभा स्त्री० आ+भा-अङ् । दीप्तौ, शोभायाम्, कान्ती, उप माने, वातरोगभेदे च । 'आभाषण न० श्रा+भाष-लपट । माला, परस्सरकथने छ । आभाषित लि• आनाप त । अभिमुखीकत्व कथिते । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy