________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १६८]
आपाक पु० समन्तात् परिवेश्य पच्यतेऽल बा+पच-श्राधारे धम् ।
(पोयान्) कुम्भकारस्य मृत्पातुपाकस्थाने । [तत्काले, मार्गे च । श्रापात पु० ग्रा+पत-भावे पत्र । सइमा पतने, | आधारे पत्र श्रापाततस् अन्य प्रापात+तमिल । अनिश्चये विनेत्यर्थे “आपाततो. . यदर्थय"इति साहित्यदर्पण। श्रापान नापीयते सम्भू य सुरा पीयतेऽत्र श्राधारे ल्य ट । सुरापा
नार्थ सम्भूयोपवेशने, (चक्र') मद्यपानसमायाञ्च । श्रापानभूमि स्त्री० छापानस्य भूमिः । सरापानस्थाने । श्रापिञ्जर २० रेषत् पिञ्जरवर्सम् । स्वर्ण । आपीड़ पु० प्रा+पीड़-अच् । शिखामाले, शिरोभूषण, ग्टहव
हिनिःसृतका च । श्रापीत न० ईषत् पीतम् प्रा० त० । माक्षिकधातौ । ई पत्मीते नि ।
आपोन न. ग्रा+प्याय-न पीमावः तख नत्वम् । (मेड़) ऊधसि । . कूपे पु० । ईषत्स्फोते नि । श्रापपिक न. अपूपः शिल्पमस ठक् । पिटकसम पिष्टकसम्पादनेन
जीव्यतीत्याद्यर्थ ठक | पिष्टकाजीवे, तभक्षण कारके, तरच
यितरि, तक्षशीले च त्रि। आपूप्य पु० अपूपाय साधुः वा जा । सनु घु, गोधूमचूर्यादौ च । आपृच्छा स्त्री० या+-अङ् । बालापे जिज्ञासायामाभाषणे च । आप्त वि. आप-त। विश्वले, प्राप्त, लब्ध, सत्य, रागद्वेषादिव
जिते, यथार्थोपदेष्टरि भ्रमादिश्रन्ये यथार्थज्ञातरि च । श्राकाम त्रि. प्राम: प्राप्त कामः काममाविषयो येन | सम्म : . कामे नित्याप्त। परमेश्वरे पु० । प्राप्ति स्त्री० अाप-निन् । सम्बन्ध, योगे, लाभे प्राप्तौ च । प्राप्तोक्ति स्त्री० याप्तस्त्र उक्तिः वच-निन् । सन्दिग्ध विषयनिर्णयार्थ . सिद्धान्नियाक्य', यथार्थ नवाक्ये च । आग्य वि. अपाचिदं श्रण • चाव. खार्थं प्यञ् । जलसम्बन्धिनि ।
अपां विकारे तु अम्मयमित्येव वि० को. श्राप-यत् । प्राप्य,
For Private And Personal Use Only