SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १६७ श्रान्धसिक लि. अन्धो भन शिल्पमस्य उक् । पाचके । अान्वयिक वि. अन्वये प्रशस्त कुले भवः ठञ् । प्रशस्तकुलजाले । श्रान्वाहिक लि. अहनि काहनि कन्वहम् तत्व भवः ठज.। प्रतिदिन नसाध्य पाकादौ । आन्वीक्षिकी स्त्री० अनु वेदश्रवणानन्नरमीक्षा परीक्षणमन्वीक्षा सा प्रयोजममया: तत्र साधु वा उत्रि डीप । तर्कविद्यायाम् अध्या स्वविद्यायाञ्च | [भेदे पु० । श्राप पु० ग्राम्यते बाप-कर्मणि । अपां समूहे । आप अच् वसुश्रापगा स्त्री० आपेन जलसमहेन गच्छति वहति ड । नद्याम् । श्रापण पु० न०आपणायत्त विक्रीणन्त्यत्र श्रा+पण-नि. ग्राधारे घ । हट्टे, क्रयविक्र यद्रव्यशालावाच । भावे घ। क्रयविक्रय व्यवहारे पु० । आपणिक ति० अापणा दायस्थानादागत: ठक् । क्रयादिकर्तरि वाणिजे । [प्रसङ्गरूपे तर्कदोषे च । आपत्ति स्त्री० श्रापति छा+पत-किन् । प्रापदि, प्रापणे, अनिष्टआपद स्त्रो० छा+पद-किप । विपत्तौ । आपन न० साप-भावे ल्युट । प्राप्तौ,मरीचे च । कर्मणि लुट् । केथे । आपन्न वि० श्रा+पद-क्क । विपद्ग्रस्त, प्राप्ने च । आपनसत्त्वा स्त्री० आपत्र सत्व यया । गर्भवत्याम् । श्रापमियक न० अपमित्व परीवर्त्य मित्तम् अप+मे-जा ल्यप् ... नतोनितर्थ का कित्वात् दृधित तल्लरूपद्रव्यविनिम येन पहणे । आपराहिक बि• अपरा भवः उज। विधा विमनस दिनख हतीयभागमधे पिटवाडादौ । पारस म० बाप-असन् । जले, "आपोभिर्मार्जनम्" इति मतिः । "मायोमय जगत् नि देवीमाहात्म्यम् । हारस्वम्भिनी स्त्री. बापः स्तनाति सन्भ-पिनि । बिङ्गिन्या बतायाम् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy