________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १६६३ आनन्दि पु. चा+नदि-न् । हर्षे, कौतके च। कौवधानन्दि
बद्धको राम रति रामायणम् । श्रानत्त पु. या+हत्यत्यत्र प्रा+त-साधारे धज । हत्यशालायाम्
रसे, जले,द्वारकापविरुष्टदेशे,तहेशवासिनि च । [खायें। भानाम्य नि• छा+नम-कम्मणि रयत्अनिटकत्वात् न हखः । नमआनाय पुलामीतते मत्सोऽनेन श्रा+नी-करण बजा जाये | भावे
पच् चामयः । प्रानयने । आनाय इ० बामायते माहपत्वादानीय संस्क्रियतेऽसौ नो-एयत्
मायादेशः । बैदिकप्रसिझे दक्षिणाग्नौ । आनाह पुत्रा+ह-घञ् । देय विण्मूबरोधके पैद्यकोक्ने रोगभेदे च। श्रामुपूर्वी स्त्री पूर्वमनुक्रम्य अनुपूर्व तस्य भाव : यज, नतो या डीधि
बनोपः। परिपायाम् मूलावधिक क्रमे ङोषभावपछे। श्रा
सुपूर्वमप्यत्र २० । भानुमानिक वि० अनुमानादागतः ठक् स्त्रियां डीप । अनुमा.
ममालसिह सांख्यो प्रधाने "धातुमानिक रति वेदान्तसूत्रम् । आ नुनिक लिगुरुपाठाद नु यते अनुयोवेदस्तल विहितः उ । ......स्वर्गादिसाधनतया वेदविहिते कर्मसमूहे "दृष्टवदानुश्रविक" इति
सायकारिका । श्रावृत वि० छन्त शोलमय अण । अमत्य खभावे । [अक्रौर्ये छ । भातृशंस्य न० दृशंमो घातकः न. १. भावे प्यञ् । दयायां., पात्तर ति. अन्नध्य भवः अण । · याभ्यन्तरे। सिौसाहश्य । श्रान्तरतम्य न. अन्तरतमस्य अयन्तसशस्य भावः ष्यत्र । श्रान्त्र न० लामात्यनेन अम-गतौ व उपधादीर्घ: । नाडोभेदे । अन्त्र खे- दम् अण । अन्त्रसम्बन्धिनि ति• । स्त्रियां डीम् । चान्दोल दोलने अद० चुरा उभय० सक० सेट । अान्दोलयति ते
चान्दुदोलत त । आन्दोलन न०अान्दोल-भावे ल्युट । पुन: पुनर्दोलने,मुरचलने,अनु- सन्धाने ध।
For Private And Personal Use Only