SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६५ । श्रान पु० आनित्यनेन अा+अन-करणे किम् । अनःस्थितस्य प्राणया यो सिकयोकासे । आनक पु. प्रानयति मोत्माहान् करोति अन-णिच् एव ल । पटहे, मृदङ्गे, सशब्दमेधे च । उत्साहके नि । आनकदुन्दुभि पु. छानकः प्रोत्साहक: दुन्दुभिर्दैववाद्यविशेषो यस्य कष्णजन्मोत्सव तथा वाद्य तम्हे जातम । कृष्णपितरि वसुदेवे। वृहत्ढक्कायां स्त्री० डीप् । . श्रानत ति प्रा+नम-क्र | बतप्रणामे, अधोमुख, विनयानसे च । आनति स्त्री० प्रानमति प्रवणीमवत्यनया. प्रा+नम-करण जिन् । सन्तोषे | भावे निन् । नम्रीभावे, अधोमवने, नम्रतायाञ्च । श्रानड्ड न० प्रा+नह-क। चर्मणा बद्धमुखे पटहमरजादौ वाद्य, केशभूषादिके ६ | पथिते, व्याप्ते, बड्डे च ति• ।। आनन न० श्रा अनित्यनेन प्रा+अन-करण ल्य ट् । मुखे । . श्रानन्तर्य न० अनन्तरमेव चतुर्वदित्वात् खार्थे ष्यत्र । अनन्तरे चव्यवहिते। अनन्तरस्य भावः घ्यज । अव्यवधाने । । श्रानन्त्य न० अनन्त+भावे खार्थे वा जा। बाहुल्य मानन्त्यात् कुलधर्माणाम्" इति स्मृतिः देशकाजाद्य परिच्छिन्न' "तदानन्य समते इति श्रुतिः । अनन्त सुखमित्यर्थः । आनन्द पु० श्रा+नन्द-धज । हर्षे, सुख्ने, दुःखाभावे, अनधि च। अानन्दवति लि०"सत्य जानमानन्द बक्ष" इति श्रुतिः । आनन्दथु पु० चा+नदि-भावे-अथ च । सामन्द । आनन्दन न०आनन्दयत्यनेन बा+नदि-णिच-करण लुपट् । गमना गमनसमये कुशलप्रनेनानन्दोत्यादने । आनन्दमय पु० अानन्दः प्रचुरोऽस्य प्राचुर्थे मयट् । जीवे, वेदा नोक्ने सघुप्रिसाक्षिणि प्राच । श्रानन्दार्णव पुआनन्दः अर्णव र असीमत्वात् । परमेश्वरे "खोचा मूललिकोणस्थाः सौम्याः पापविवनिता: अानन्दासम्योगोऽयम्" मित्य त यावालग्नभेदे च । ६त.। चन्वन्तानन्द । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy