________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१६४ ]
जलरोधनार्थे बन्धने वृक्ष से कार्थे जलधारणार्थे चालकाले च ।
साधारबन्धप्रमुखैरिति रघुः । श्राधि पु आधीयते अभिनिवेश्यते प्रतीकाराय मनोऽनेन । श्रा+धा-कि ।
भामरूदुःखे अत्याशायाम्, अधिष्ठाने, बन्धक, "श्राधौ प्रतिपहे क्रीत" इति स्मृति: । व्यसने च ।
शयिततायाम् । आधिक्य न० अधिकस्य भाव: ष्यत्र । अधिकतायाम् अतिप्राधिदैविक वि. देवान् अग्निवाखादीन् अधिकृत्य निर्दृत्तम् अधि+ - देव-ठा विपदद्धिः । अतिवातादिहेतुजाते दुःखे । आधिपत्य न० अधिपतेर्भाव: ष्यज । प्रभुत्व । पाधिमौतिक वि० भूतानि व्याघ्रसादीन्यधिकृत्य जातम् । अधि
भूत+ठञ् विपदद्धिः । व्यावसादिजनिते दु:खे । चाधिवेदनिक न० अधिवेदनाय विवाहोपरियिवाहाय हितं ठक तत्र
काले दत्त ठञ् वा । अधिक वेदनमधिवेदन तत्र प्रथम विवाहात्पर हितीयविवाहकाले स्त्रियै देये धने । “अधिक्निलियै दे
यमाधिवेदनिक समम्” इति स्मृतिः । आधुनिक नि० अधुना भव: ठञ् । इदानीन्नने, नव्ये च । आधेय त्रि. आ+धा-यत् | आश्रिते च उत्पाद्ये "प्राधेयश्चाक्रिजवेति' भाष्यकारिका ।
[हस्तिपके । बाधोरण पु. प्रा+धोर-गतिचातर्थ ल्य, । हस्तिगति चातुर्यज्ञ . आभात वि० या+मा-त । शब्दिते, दग्ध, वातरोगजातायाम्
उदरस्मीततायाम् । . आमान पु० "आधानमिति जानीयाहोघ वातनिरोधजम्" इस तो
वातव्याधौ । श्रा+भा--अाधारे ल्यु ट । स्फोततायाम् | नलिका- नामगन्धद्रव्ये स्त्री० डीम्। [शोकमोहवरादिरूपे दुःखे । प्राध्यात्मिक ति० अात्मान मनःशरोरादिकमधिकृत्य भव: । ठज । आध्यान न० चा+ध्य-ल्युट् । चिन्तायाम्, उत्कण्ठापूर्वक कारणे च । आवयव म०अध्वर्योः यजुर्वेदविद इदं श्रमः । यजुर्वेदविहिते
साध्वर्युसम्बन्धिनि कर्मणि, तद्भावे च ।
For Private And Personal Use Only