________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ १६३ ]
आदिष्ट न० ग्रा+दिश भावे । श्राचायाम्, उपदेशे च । कर्मि
तौ । उपदिष्टे, व्याकरणप्रसिद्ध स्थानिजाते, यथा इकः स्थाने यण आदिश्यते इति यथादिष्ट इत्यच च्यते । [क्लशे, दुर्दमे च । आदौनव पु०त्रा+दी - भावे क्त व्यादीनस्य वानम् प्राप्तिः वा०क | दोषे आत वि०+ - कर्त्तरि । पूजिते सादरे, लतादरे च | आदेश पु० ब्रा+दिश-भावे घञ् । আसायाम्, शासने, उपदेशे च । च | कर्म्मणि षञ् | ज्योतिषशास्त्रोक्त, फूले, व्याकरण सिड्डे प्रशतिप्रत्ययोपघातक काय्र्यभेदे ( वर्ण स्थाने वसन्तरोत्पत्तौ ) च | श्रदेष्ट लि० पु० बा+दिश-हृच् । ऋत्विज प्रति ममेष्टसम्पादनार्थं क्रियतामित्यादेशकर्त्तरि यजमाने, देशक मात्र कि० । श्रद्य विषादो भवः दिगाव्यत् । प्रथमे । ग्रद- ण्यत् । व्ादनीयद्रयमाम धान्य म० 1
क
•
Acharya Shri Kailassagarsuri Gyanmandir
श्रद्यमाषक पु० बादौ भवः वाद्य मुख्यं मष्यतेऽनेन करण े घञ् कर्म्मा । पचगुञ्जापरिमाण े, (भाषा) इति ख्याते माषक सशकृष्णला इत्युक्त ेराद्यत्वविशेषणम् तस्य कार्य्यविशेषोपयोगितया गौणत्वान्न मुख्यत्वम् अतएव "दशा गुञ्ज प्रवदन्ति माषमिति भास्कराचार्येण भाषस्य पञ्चगुञ्जत्वमेवोक्तम् ।
आद्यून वि० कयादिना जन: । बादिम्मून्य | आदिव- । बजिगी - षायां निष्टा तस्य नत्वम् ऊठ् च | (पेटुके) कम्मन्तिरकाचा विरहेण केवलमुदरपुर के ।
श्रधमन न० व्याधीयते या+धा - कमनन् । (बन्धकदाने) आधौ, योगाचमनविक्रीतम्" इति स्मृति: [
आधर्षित त्रि० च्या + ष्टष—क्त । अन्यायेनाक्रान्त े, "मार्गेणार्चितः
परैरिति स्मृतिः ।
आधान न० ग्रा+धा–लुट् बाधौ, मन्त्रादिना वह्निस्थापने, धाने सोमपाने" चेति ऋतिः । गर्भाधाने च ।
E
आधार ५० श्रा+ष्ट- घञ । अधिकरण, श्राश्रये, व्याकरणप्रसिद्ध पक्षेषिक वैषयिकाभिव्या पकाख्येऽधिकरण कारके,
शयसम्पादनार्थं
For Private And Personal Use Only