________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१६२ ]
आत्रयी स्त्री. न सन्ति कर्म योग्यानि तीणि दिनानि यस्याः इच्छ
समा० सा अदा खार्थे ठञ् । ऋतुमायाम्, नदीभेदे च । पुनः
खाथै कमि हखे बातयिकाप्यत । बाथर्वण न० अथर्षणा सुनिना दृष्टो वेदः अण् तमधीते बेत्ति वा पुनः
अण । तमधीते तत विहित वा पुनरम् । अथर्ववेदा बाह्मणे,
तवेदविड़ितेभिचारादिकर्मणि च । बाथर्चणि क लि. अथर्वाणं वेदमधीते ठक् । अथर्ववेदपाठक विन। श्रादर पु० श्रा+x-कम् । समादरे, सम्माने, प्रारम्भ च । श्राद पु० अाहश्यतेऽत दृश-आधारे घञ् । दर्पयो, टीकायां प्रतिरूपपुस्तके च ।
[ल्युट । हस्तिघोषाने स्त्री०॥ श्रादान ना +दा-भावे ल्य ट । पहणे, अश्वाभरण च । कर्मणि आदि पु० या प्रथमं दीयत स्टह्यते श्रा+दा-कि। प्रथमे, प्राक
सत्तायाम्, कारणे, सामीप्य), प्रकार, अवय वे च । आदिकारण म आद्य कारण निमित्तम् । पूर्व निमित्त । आदितेय पु० अदिव्या अपत्य ठक् । देवे । आदित्य पु० अदितेरपत्य गय । सूर्य, देवे च । धादित्यमण्डलस्थे - हिरण्मये विष्णौ, अर्कक्ष अदितिदेवताके पुनर्वसनक्षत्रे च । आदित्यपत्र पु० श्रादित्यस्य अक्षस्य पत्रमिव पलमस्य । क्षुपमेदे । ६त० अर्कक्षपत्र न० ।
छ। आदित्यपुष्पिका स्त्रो० अादित्यवर्ण पुष्पमस्याः । रकपुष्प अर्कआदिदेव पु० प्रादौ दीव्यति स्वयं राजते दिव-छाच ७० मारायणे,
शिवे,बादिकारण वेधसि च । • आदिपु(पू)रुष पुयादौ पुरि देहे वसति यस-उपन् खनात्मना पूर
यति जगत् पूर-उपन् वा ४० वा हवः । प्रथमजीवे हिरण्यगर्ने • नारायण च । आदिम लियादौ भव: आदि+डिमच् । आद्य। आदिमत् त्रि० कादिः कारण विद्यतेऽस्य मतए । सकारणे कार्थे । श्रादिवराह पु० अांद्यावराहः । विणौ तसादिवराहरूपत्वात् ।
For Private And Personal Use Only