SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६१ “आत्मा वै जायते पुन इति” श्रुतिः आत्मजन्माप्यतु । कन्यायां, मनोजन्याया बुद्धौ च स्त्री० । आत्मदर्श पु० यात्मा देहः दृश्यतेऽत्र दृश-आधारे घज । दर्पले । आत्मन् पु० अत-मनिण । स्वरूपे, यत्ने, देहें, मनसि, हत्ती, बुनौ, अर्के, वह्नौ, पायौ, जोवे, ब्रह्माणि च । आमवान्धव पु० "प्रात्ममातुः वसुः पुता यात्मपितुः खमासुताः । यात्म मातुलपुताश्च विजया ह्यात्मवान्धवा" रत्यक्ष ।। श्रामभू पु० अात्मनो मनसो देहात् वा भवति भू-किम् । चतुर्मुखे विधातरि, कामे च । आत्ममूली स्त्री० आत्मैव रक्षो मूलमस्थाः दुसर्शतयेतरमई नत: । स्वस्थ स्वयं रक्षणात् गौरा डोष । दुराल भालतायाम् । आमम्भरि ति० श्रात्मानं बिभर्ति ख मुम् च । खोदरमातपूरके । आत्म योनि पु० आत्मा योनिरस्य । हरौ, हरे, विधातरि मनसिजे मदने च । [ रक्षणे। प्रात्मरक्षा स्त्री०आत्मन एव रक्षा यस्याः । क्षभेदे । ईत०। आत्मनो आत्महन् पु० आत्मान हतवान् हन-किप । “ऽन्यथामन्तमात्मा नमक र स्वयं प्रभुम् । कर्ता भोक्रेति मन्यन्त' तएवात्महनो जना, इत्यु कलक्षणे अात्मनो याथार्थ्यज्ञानरहिते, अज्ञ, श्रात्मक घातिनि च जने । श्रामाधीन पु० श्रात्मनोऽधीनः । पुत, स्यालके । प्राणाधारे च । श्रामाश्रय पु० आत्मानमात्रयति प्रा+त्रि-अच् इत ०। खस्य खापेक्ष णरूय तर्कदोषभेदे । आत्मीय ति० आत्मनोऽयं छ | आत्मसम्बन्धिनि | श्रात्मोद्भवा खो० अात्म योद्भवति भू-अच। माप्रपणोक्ष आत्मा उद्भवो यस्याः । कन्यायाम् । पुत पु० । अत्यन्तिक ति. अत्यन्त प्रवाई ठक । अतिशयेन जाते। श्रात्ययिक ति. चत्यय: नायः प्रयोजनमस्य ठक् । नाशा आत्रेय पु० अतरपत्य टक् । अनिसनिपुत', देहस्य रसधातौ च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy