SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६. ] आतप पुः० मानप-ध । प्रकाथे, उद्योते, सूर्याद्यालोके च । आतपत्र न. आतषात् लायते | -क । छले । खार्थे कन् । प्रा तपत्रकमप्यत्र। पातपाभाव पु. ६० प्रातपस्याभायदपायाम् छायायाम् | आतर पु९ श्रातरत्यनेम तृ-काम् । नयादेः तरणा) देथे भाटकादौ । आतर्पण न० श्रा-हप-ल्य ट् । प्रोतौ । णिच:-प्रीणने मङ्गलालेपने बातायिन् पु० श्रा+ताय-णिनि । (चिल) इति ख्याते पक्षिभेदे । आतिथ्य न०, बविषये इदं ढक् | अतिथिनिमित्त के भोजनादौ । तल साध: ढक । अतिथिसपर्यायां कुशले लि०। आतिथ्य न० अतिथेरिद बर । कातिथौ, अतिथिसेवादौ । पातिवाहिक लि. अतिवाहे रहनोकात् परलोकप्रापणे नियुक्तः ठक् । मतस्य सूक्ष्मदेहादेर्लोकान्तरप्रापणार्थमीश्वरनियुको अछि . रादिस्थानस्थिते देयमे दे । “अतिवाहिकास्तलिङ्गात्" इति वेदा आतुर त्रि० ईघदर्थ आ+अत-उरच् । रोगयुक्त । आटप्य पु०प्राप्यतेऽनेन प्रा+टप-करणे क्यम् ।(बाता)क्ष विशेधे । 'आतोद्य न० बासमन्तात् तद्यते अा+तुद-ण्यत् । वीणादौ चतुर्विधे . . वाद्ये । आत्तगन्ध लि० बातोग्टहीतोऽरिणा गन्धो गर्यो यस्य । शव पाभि. भूते, कार्य च । आत्तगर्योऽयल । . . आत्म गुप्ता लि. आत्मना गुप्तः स्वशक्ताव रक्षिते (बाल कुशी)लताभेटे । श्रात्मवातिन् नि अात्मान देह हन्ति हन्-णिनि त ! "यामः- दयेत् वृथात्मानं स्वयं योऽग्नुपदकादिभिः श्रधेनैव मार्गण अान___घाती स उच्यते” इत्यु कलक्षणे बान्मन: स्वशरीरस्य प्राणेन सह वियोजयितरि जने। श्रात्मघोष पु० अात्मानं पोषयति खशब्दः । काके,बुक टे च, ताभ्यां . (का का) (क कु) ध्वनिकतामामैकदेशस्य घोषणात् । आत्मज पु. अात्मनो जायते , बाला वा जायते अन-इ। पुल, For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy