SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५८ आजिनेय पु० छञ्जियां भवः ढक । (आजनार) कीटभदे। पाटविक न. अटव्यां चरसि भयो वा ठक् । पारख के सैन्ये । पाटि(डि) पु० या+अट्-पूण । शरारिपपिणि । प्रा+बड-दू । ___ अाडिरप्यत, मत्स्यभेदे च । जातिवम स्त्रियां वा हौए । आटोप पु० प्रा+तुप घञ टो० टत्वम् । दर्प, संरम्भ, वातजन्ये उदरव्याधिभेदे च । बाडम्बर पु० अा+इवि-शेपे, बरन् । हर्ष, दर्ग, वर्थ खने, बा रम्भे, संरम्भे, अक्षिलोम्नि, धनगजिते, आयोजने च । श्राडक पु० न० आठौकते प्रा+डौक-धज एषो सबनोदशालमाने, प्रस्थ चतुष्यमिते, पुष्कल चतुष्टयमिते च धाग्यमानपावे, षट् पञ्च दशाधिकदिशतमुरिपरिमाण होमस्य चतुर्थभागे । बाढकिक वि० श्राढक+पापाद्यर्थ ठञ् । बाढकमितस्य धान्यस्य व पनयोग्य क्षेत्र, तत्पाचके तत् खादके च । ख | बाढकोनोऽथन । श्राडको स्तो० बाढौकते अच् एषो० । (शहर) अति खाते अमो. धान्यभेद। अन्य विधा+ध्य-क पृषो० । युके, विशिष्ट, सम्पचे, धमिनि च । श्राणवीन वि. अणुधान्यानां शर्षपादीनां भवनं च लम् वा सञ्ज । (सुनाडाडा) शर्षपादिभवनयोग्य ते । अञ् चाणवमप्यत । आणि पु० अण-दूण स्त्रियां वा डीम् । रथचक्रायले बीपी कोटौ,सीनि च । भये च । भात पु० बा+तकि-धज । रोगे, मन्नापे, सन्दहे, मरजशब्द, बातञ्चन २० यातनच-युट । बेगे, प्रापणे, प्राथायने, दुग्धादौ दध्यादिभावापादमाय अम्लद्रव्यप्रक्षेपे, निक्षेपे उपद्रवे, द्रषद्रव्य प्र। क्षेपणोचिते कठिनद्रव्यस्य चर्सने, गलितस्वदेईयान्नरयोगेन जारणे च | श्र.ततायिन् वि. आततेम विस्तीर्णन शस्त्रादिना अथित शीलम, अय-णिनि । वधोद्यते "अग्निदोगरद व शस्त्रपाखिर्धनापहः । - क्षेत्र दारापहारी च पड़ते बातताविना"त्य प्रकारे। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy