________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
"१५८
आचार्यक पु.चाचाख कर्म भावो या योपधागुरूपौतमत्वात् ।
चाचा कर्तव्यकर्मणि | मितपरिमाणे, शकटपरिमाणे च पु० । श्राचित त्रि. बा+चि-I संरहीते, वाक्ये, पषिते च | दशभारपाच्छन लिया+छद-काबारविच-कनि० आच्छादिते। आच्छाद पु० थानाद्यतेऽनेन कद-वि-करण पत्र । यस्ले । आच्छादन न० का+छद-बि-खुट् । पिधानबम् । प्राच्छिा लि. पा+शिद-बलापहप क । बहादुग्टहीते । प्राच्चरित मात्रा+कुरक। सशदहासे, नखामातेन वाधे च । खार्षे का माधुरितकमयाल ।
[गयायाम् । आच्छादन • बाविद्यन्तेल छिद-युट पृषो. इतरोत् । आछ आयामे (दीषिकारे)। रदिस् स्वादि० पर० स० सेट् । • वाञ्छति बाकीत् ।
[श्रण । कागांसादौ नि । श्रान न. ग्राज्यतेऽनेम सा+अनुज-धज क | ते | अजस्वेदम् आजक न• अजानां समूहः वृज । छागसमूहे। आजमसुरभिपत्र पु० श्रा जन्मनः सरभि पबमस । भरवकने। आजानेय पु० "गनिनिर्भिवादवाः स्वतन्तच पदेपदे । बाजानन्ति
यतः संज्ञामाजानेयासत: सता" इत्य तलक्षण उसमावे। अव
यवार्थस्तु अजानेयशब्द खः । आजि स्त्री० अनन्यसाम् अन-इण न बीभावः । समरभूमी, संयामे,
बाजेपे, झणे, मर्यादायाम् च। बाजीव पु.लानीव्य तेऽनेन आ+जीव-करणे वन् । श्राजीविका ____ याम् कतरि एन् । श्राजीविकाम्यन स्त्री। आज स्त्री० बानवति छा+जु-किम् दीर्घः । मति विना कर्मकारके। प्राज्ञा स्त्री॰ बा+ज्ञा-अङ् । निदेशे इदं क्रियतामिति शामने, .. ज्योतिषप्रषिक लग्नात् दशमे स्थाने च। आज्य न० बा अज्यते बन्न-यम् नलोपः। एते । आज्ञमाग • पाय . माग: । होने वाचतिविणे, ते। . आञ्जनेय पु० बनाया अपत्य बस् । सहमति ।
For Private And Personal Use Only