SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १५० ] प्राघाट पु. श्राधटयति रोगान् वियोजयति ा+घट-णिच् । घर सद्धिः नि। रक्तापमागें, सीमायाञ्च । आघात पु. श्रा+हन-वञ् । आहनने । श्राधारे घन । वधखाने । आधार पु० +-कर्मणि घच । एते । भावे घज होमादौ, ___ मन्त्र विशेषे या देवताविशेषाय तदा मे 1 बार्णित त्रि. प्रा+चूर्ण-क । चालिसे, भामिते च । आवाण न० ग्रा+मा-क। गन्धपहप, च । [आक्रान्त च । आघ्रात(ण) वि. या+मा+ वा तस्य नवम् ।' महीतगन्ध, आङ्गिक त्रि. अङ्गेन अङ्गचालनेन मिस Tभावव्यचन्द्र निष्पन्न भूलेपादौ, अङ्गजातमाले । मदने वाद्यन० । आङ्गिरस पु० अङ्गिरमो मुनेरपत्यम् श्रप । हसतौ । आचमन ना+चम-भावे ल्युट । विधिना जलप्राशमे, मुखादिप्रक्षा लने, वैधकर्मादौ जलप्राशनपूर्वकमष्टाङ्गमर्शरूपक्रियावाञ्च, विस्तरो वाचस्पत्ये । निष्ठीयमपाल । आचमनक न० आचमनस्य मुखप्रक्षालनस्य क जल यत्र । पतदुग्टहे आचमनीय नाचमनाय मुख प्रशासनाय दीयते दृवात् छ,आ+चम करण अभीयर् वा । मुखप्रक्षालनार्थ जले । [धञ् । भच्यमात्र । आचाम पु० श्रा+चम-भावे घन वा वृद्धिः । याचमने | कर्मणि प्राचार पु० ग्रा+चर-भावे घज । चरिले, मन्वाद्युक्त मानाचममा दिव्यवहारे च । . ...हिबमोचिकालतायाम् । आचारी स्त्री० सम्मक चारः प्रसरणं यस्याः गौ० ङीष् । (हेलञ्चा) आचार्य पु. “ठपनीय तु यः शिष्य वेदमध्यापयेत् द्विजः । सकल्लं सरहस्य च तमाचार्य प्रचक्षते” इति मनूनलक्षणे वेदाध्यापयितरि, “अाम्रायतत्त्वविज्ञानाचराचरसमानतः । यमादियोगसिद्धत्वादाचार्य इति कथ्यते इत्य, कलचणे मतप्रस्थापके शङ्कराचार्यादौ च। स्त्रियां टाप् प्राचार्या । प्राचार्यपत्न्यान्तु प्राचार्यानी । डीप न पत्वम् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy