SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १५६ ] प्रमाणेस्तु हित वाव परराव च | बागर्म शास्त्रमाप्तानामित्य मालक्षणे शाखमात्रे च | भावे धज अवधिः उपदेशे वागतौ च पु०। डा. गम्वते ज्ञायतेऽनेन करणे घञ् । व्यवहारे सन्दिग्धार्थसाधके पत्रलेखादौ । प्रागति प्रकतिप्रत्ययासुपपातेन पामोति अच् । बाकरणप्रसिद्ध प्रतिप्रत्ययानुपधातेम तमध्ये भागन्तरि र. डादौ । . ...... .. [ अपराधे, पापे च । श्रागस म. पूण आग अपराधे उणा० रण असन् यागादेशः । श्रागामिन् लि० श्रा+गम-णिनि | बागन्तुके, प्रगसिनि । भविष्यति कालें, तत्तौ च । [म० । ग्टहे । आगार म० अग-कुटिलायां गतौ घा बागमछति -अण् उप० पागू स्त्री० श्रा+गम-किम् मलोपे अकारादेशः । इदं कर्तव्य मेवे सङ्गीकारे प्रतिज्ञायाम् च । आग्नीध्रन अग्निमिन्धे अग्नीत् तस्य शरण 'अग्नीधः शरणे रण, ___ मज"वारिण भत्वान्न जश् । होर्ट हे मनुवंश्यमपभेदे च । आग्नेय न० अग्निर्देवतात्यस अण् । खलं, ते च । इदमर्थे ऽणि । . रक्तवर्स । “अग्निनोक्त पुराण' यदाग्नेय वेदसमित" इत्य कल क्षणे महापुराणभेदे बङ्गिपुराण च । अग्नि देवताके द्रव्यमाने fa. दक्षिणपूर्वदिशि, अग्नियोपिति स्वाहायाम् अग्निदेवता कायाम्टाचि च. स्त्री. डीम् । प्राग्रयण न० अमे अयनं भोजनं गस्यादेन कर्मणा पृ० हुस्खदीर्घः व्यत्ययः | नवशस्यनिमित्त के इष्टिरूपे या । श्राग्रहायणिक पु. अाग्रहायणी पौर्णमासी यस्मिन् मासे ठक् । . चान्द्रे मार्गशीर्षमासि । अण । यापहायणोऽन्यत्र । श्राग्रहायणी स्त्री० अपहायण्या मृगशिरसा नक्षत्रेण युक्ता पौर्स मासी अण_ डीम् । चान्द्रमार्गशीर्घमासपूर्णिमायां तस्या एवं पर्णिमाया मगधिरसा बोगसम्भवात् । अपदानीये विप्रे । आग्रहारिक पु० . अपहारोऽपभागो नियतं दीयतेऽस. ठक् । घट्ट पु० बाघट्टयति रोगान् एवम् । रक्तवो ऽपामार्गे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy