SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १५५ ] . बाखुग पुयाखुना मूषिकेण गवति । गम-ड । मूषिकयाहले गये। आखुपर्णिका स्त्री० श्राखोः कर्ण इस पर्णमस्खा: वा का स्वार्थ .. कन् अत इत्वम् । (उन्दुरकाणी) इति स्यातायां खतायाम् । प्राखुभुज पु० बाखं भुको भुज-किन् । मूषिकभक्षके विड़ाले । आखुविषहा स्त्री वासुविष मूषिकविष हन्नि हन- । भूपिकवि पहरे देवताडवक्ष, देवतालीलतायाञ्च । पाखट पु. बाखियन्त बास्यन्त प्रापिनोल श्रा+खिट-धन् । ___प्राणिलासदायां मगयायाम् | खार्थ कन् आखेटकोग्यत । आखटिक पु० श्रारखेटे कुशलः ठक । मंगयाकुशले ककुरे।। आखोट पु० बाखः सनिलमिय उठानि पर्यान्वस्थ । (बासरोट) इति ख्याते शलपीलौ । .. . [भावे अड्। कथने । आख्या स्त्री० आख्यायतेऽनया बा+खा-अङ् । संज्ञायां, नानि च । आख्यात लि. बाख्या-कर्मणि क । कांथते, व्याख्याते, व्याकरण__ प्रसिई तिङन्त पदे च "क्रियाप्रधाममाख्यात" ति याताः । पाख्यान लि. या+ख्या-च । कथनकर्तरि । पाठथितरि "पाख्यातोपयोगे" ति पाणिनिः । मन्वनाइयपाखानम् । आख्यान ना+ख्या-भावे ल्युट । प्रसिद्ध तिवृत्तकथने यथा अमृतआख्यायिका स्त्री० श्रा+ख्या-खुल कापि अतरत्वम् । विदित. तान्तार्थायां कथायाम, गद्यपद्यप्रवन्ध च। कथके वि। थागत लि. या+गम- । बायाते, उपखिते, प्रा. मावे । बागमने २० । प्रागन्तु लि. प्रा+गम-तुन् । अनियतस्थायिनि अतिथौ, प्रागमन. शीले च। स्वार्थ कन् । आगन्तकोऽथल । पागम न० पु० ग्रा+गमो-घन । “बागत शिववक्रेम्यो गतञ्च मिरि जाश्वतौ । मतञ्च वासदेवस्य तमादागममुच्यते" इत्यु तलक्षणे स्टिव प्रलय व देवानां च तथानम् । साधनञ्चैव सर्वेषां पुरशरणमेवच | षटकर्म साधन व ध्यानयोगवर्विधः सप्तभिर्खवषैर्युक्त बाग़म तदिदोविदुरिताललक्षणेच तन्त्रशास्ने । “नि विही For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy