________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। १५४ ]
आक्षपाटिक पु० अक्षपटे क्रीड़ास्थाने याहारस्थाने वा नियुकर
ठक । अक्षदर्थ के, व्यवहाराध्यज्ञ प्राविवेक च । श्राक्षार पु. ला+क्षर-णि-घ । बमभ्यागमन गत वयेति पु
रुष प्रति, अगम्यगमन त्वया समिति स्त्रियं च प्रतिदूषण' ।
ल्य टपाचारणमप्यत्र २० । यर टा। अवार्थ । आक्षारित लि. आचार-णि-क। बाजारोमैथुन विषयापवाद
दूषिते । । पाक्षिका पु० जागामिन्द्रिय व्यानोति तर्पकत्वात् | रञ्जन । पाक्षीव पु० या+जीव-णिच- । शोभाञ्जमने । आ+क्षीय
कनि. । मत्ते । आक्षेप पु० छा+क्षिप-धम् । भत्म ने, अपादे, आकर्षणे, धनादि.
. न्यासरूमे निक्ष" अर्थालङ्कारभेदे च सा०१०८० । पापक लि. अ+क्षिप-एषु ल । निन्दाकारके | "यदा तु ध.
ममी: शाः कुपितोऽभ्येति मारतः । तदा क्षिपत्याशु मुहुर्मुड्दै अभवरः। मुहुर्मुस्तदाशे पादाक्षेपक रति स्मृत, रत्यकलक्षणे वातरोगभेदे च । [ख्याते । बोट । ब्राक्षोटोऽप्यत्र । आक्षोड़ पु०+अक्ष-मोड़ स्वार्थ प्राण । शैलपोलुटने आखरोट रति प्राख पु. बासनत्यनेन प्रा+खन-ड । सनिवे | ध | श्राखनोऽप्यन । आखण्डल पु. ग्राखण्डयति भेदयति पर्वतान् श्रा+खडि डलच् ___एस नेत्वम् । इन्द्र । . [खनमकर्तरि नि । आखनिक पु० श्रा+खन-करि कन् । चौरे, शूकरे, मूधिके च । पानिवक पु. ग्राखन--करणे कवक | खनित्रे । डर ।
पाखरोऽप्यन । आख पु० जा+खन-डु। मूषिके, चौरे, भूकर च । कर्मणि छ ।
देवताडो । 'विभके सति नैवात्ति न ददाति जुहोति न ।
तमाहुरासुम्" राय तखलणे कपणे च । आखुकर्णी खा. प्रासोः मूधिकस कर्ष इय पर्गमस्था: । (उन्दुर
कापी) मुषिककर्ण तथपर्यायो तायाम् । ....
For Private And Personal Use Only