________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १५३ ]
आकाशवती स्त्री० श्राकाशस्य वल्ली शाखेत्र व्यत्यचशिखत्वात् । श्रम
रवेल इति ख्यातायां लतायाम् |
आकाशवाणी स्त्री० व्याकाशे भवा वाणी । ग्रहश्योत्पादक
वनाकाशादिवत्पचायां देवादि वाचि ।
श्राकीर्ण लि० ब्रा+-त । व्याप्न े, विचिप्त े च [सम्पादने च । आकुश्चन न० व्या+कुचि-ल्युट् । सङ्कोचे, प्रसारितस्य संचिव आकुञ्चित लि० व्य+कुचित । याभुग्ने सङ्कोचिते च । आकुल वि० ा+कुल - क । व्याकुले | [नाकुले च ( आकुलाकुल वि० व्याकुल+प्रकारे दित्वम् । व्याकुलप्रकारे, स्वत्यआकूत न० या+कू भावे क्त । वाशये व्यभिप्राये |
आकृति स्त्री०
श्राक्रियते व्यज्यते आतिरनया करण े क्तिन् ।
7
कारे, arrrrसंस्था, जातौ रूपे च | श्राकृतिच्छत्रा स्त्री० छादयति कद- बिच् कर्त्तरि प्रन् हखः श्त० | (घोषा) घोषातकी लतायाम् ।
"दृष्टि
श्राकेकरा स्त्री० के कान्तिके कोयते कर्माणि स्वप् राकेकरा किञ्चित्स्फुटापाको प्रसारिता । मीलिताद्वां पुरालोके ताराध्यायतनोत्तरे” इतुन कलवणे दृष्टिभेदे | [पारिभाषिकम् । आक्रन्द पु० च्या+क्रन्द–घञ् | मारावे रोदने, ब्राह्वाने, शब्द च । कर्मणि घञ् । मित्र, वातरि च । व्याधारे व दारुणे युज, दुःखिनां रोदनस्थाने च । ब्याक्रन्दयति च । स्वदेशाक्रमणमाचरतः पार्ष्णिमाह प्रयोग के तत्पपरवर्त्तिनि म्हये । आक्रम पु० श्र+क्रम - घञ् दृद्धिः । वलेनातिक्रमणे । ल्युट् ।
For Private And Personal Use Only
च्याक्रमणमम्यत्र न० ।
आकान्त वि० - क्रम-त । कृताक्रम काभिभूते व्याप्ते च । आक्रोड़ पु० श्राक्रीडत्यव व्या+क्रोड़ - षञ् । क्रीड़ास्थाने उद्यानादौ । आक्रोश पु० ब्बा+क्रुश - षञ् । विरुद्धचिन्तने, शापे, निन्दायाच्च ल्युट् वाक्रोशनमप्यत्र न० । [क्रीया जाते वैरे । आचदूपतिक न० अवदूतेिन पाशक्रीड़या निर्हतम् ठक् । पाप