________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
fe ]
अग्निजात पु. अग्ने जर्जातः जन-जा । यग्निजारने खान
वहिजातमात्र त्रि | अग्निजार ५० अग्नि जारयति जयण । अग्निजारनामकक्ष। . अग्निजाल पु० अग्नं जारयति जु-अण लत्वम् । अग्निजारक्षे । अग्नि जिह्वा स्त्री अग्नेर्जिह्वे व | जागली ने । ६ त । अग्निजिह्वा.. ____ याम् । अग्नि जिह्वा ये प्रां व० । देवे ६ त । अग्निशिखायाम् । अग्निज्वाला स्त्री अग्ने लेिव । गजपिप्पलीले । [कक्षभेदे । अग्निदमना स्त्री अग्निं दमयतीति दमि-ल्य । गणिकारीनामअग्निदेवता स्त्री अग्निदै वो यस्या: । कतिका ख्यतारायां तस्या अग्नि
दैवतत्वात् । अग्नि देवतमाले त्रि। अग्निनिर्यास पु० अग्ने निर्यासः (क्षीरयत् निष्यन्दः) । उपचारात्
तज्जाते अग्नि जारवृक्ष । स्वर्ण न । अग्निप्रस्तर पु० अग्नि प्रस्तृणाति स्त -अच् अग्नेर्वा प्रस्तरः । चक् - ____ मकीत ख्याते ऽरजा पापके प्रस्तरखण्ड । अग्निबाड पु० अग्ने ऑडरिव दीर्घशिखत्वात् । धमे । अग्निभ न अग्निरिव भाति मा-क | स्वणे । अग्निवत् प्रकाशवति त्रि. अग्निभू पु० अग्नेर्भवति भू-किम् । कात्ति केसे । स्वण न० | अग्नि
जातमात्र वि०। अग्निमणि र • अग्ने-मणि: । अग्निसाधने ग्रातसीति प्रसिङ्घ काचे !
स्तूर्य कान्ते मणौ च । अग्निमथन पु० अग्नये मथ्या तेऽसौ सन्य-ल्य ट् नलोपः । गणियारीति
ख्याते गणिकारीवा। तत्कायोर्षघ गण हि झटिति पङ्गिरुद्दीप्यते अग्निमन्थनमन्त्र च । अग्नि मन्थ पु० अग्नये मयतेऽसौ मन्थ अन् । गणकारीयक्षे । अग्निमारुति पु० अग्नि मारुत--दूज हव कल्पभेदे अग्नि वायुरूप
यो वयोः पुत्र अगस्य सुनौ ।। अग्निमुख पु० अग्निर्मुखमिय यस्य । देणे, इतव्य हि देवैरग्निहा
रेण वाश्यते । अग्जिटुंखे यस्य तस्ािन् । वित्र, शापरूपाग्ने स्तस्य
For Private And Personal Use Only