SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १५२ ] आकस्मिक लि. अशमात् इति व्ययं कारणामा कारणं विना भव: विनया० टक टिलोपः | अकमाङ्गो।। माकाका स्त्री० पा+का-छाङ । भिला, न्यायमते वाक्यार्थ ज्ञानहेतौ यत्पदं विना यत्पदयानन्धयस्तत्पदं तत् पदवपवरूपे, सम्बन्ध [निवासे । आकाय पु. काचीयते यसिन् श्रा+चि कणि घञ् चितौ कुत्वम् । आकार पु० का+घञ् । मूत्तौं, खण्यसंस्थानविणेघे च | प्रा. काय ते बाविष्कार्थते हहतोभावोऽनेन प्रा-क-णिच् करणे घाइतभावावेदक सुखप्रसादवर्णरूपे प्रीत्यप्रीतिसूचके देहचेटने । भावे वञ् । हगते भावे, रङ्गिने च । आकारगुप्ति स्त्री० गुप-क्लिन प्राकारस्य हतभावस्य गुप्तिर्गोपनम् । रत्वादिजनितमुसप्रसादस्य भयजनितविषादादेव गोपने। आकारण न० स्त्री०. धा+-णिच् ल्युट, यच का। काहाने । .. युचि स्त्रीत्वात टाम् । आकालिक लि. काले भव उज। ससमयोत्मक वस्तुनि । खियां ..'डीप "माकालकों बोच्य मधुप्रसिम्" इति समारः । समान कालो बाद्यन्तौ यस समानकालस्य आकादेशः इकडच नि० । ... भागविनायिनि, वाद्यन्तयोरभावात्, पूर्वदिवसे यत्समये उत्पत्ति: .. परेशासामये एव नवरे, “छाकालिकमनध्यायमेते विति" मनुः श्राराविनाशित्वात् पियति खी। श्राकाश पु. २० बाकायन्न सूर्यादयोऽल । गमने। आकाशदीप पु० श्राका दीययानो दोपः शा० क• 1 "तुलायां तिलतलेम सायं सन्धवासमागमे । चाकाशदीप यो दद्यादिताता. बक्षणे दीपभेदे । आकाशमूली स्त्री०आकाशे भूमिम्ब मूसमस्याः डीप । (पाना) कृम्भिकायाम् । ..... आकाशरक्षिन् पु० आकाभे . कानप्रारोपरिखित पन् रणति रक्ष-णिनि । दुर्गहिःप्राचीरोपरिखिते र For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy