SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ १५१ ] श्रा आ अव्य० बाघू किप पुत्रो० यलोपः । वाक्य (वाक्यस्यान्यचात्वयोमने) पूर्व मंत्र संस्था इदानीमेवमिति प्रतिपादनपरे ऋतौ (पा एवं मन्यसे इति स्मृतस्यान्यथापादने) अनुकम्पायाम् । समुच्चये, बङ्गीकारे, ईषदर्थे क्रियायोगे, सीमायां व्याप्तौ च । वाक्यस्मृतिभोऽस्य ङिमिन्ति । [म्पिते । श्राकन्पित वि० का+कपि-चलने कर्त्तरिक्त ! कम्पयुक्त ईषत्कआकर पु० कुर्वन्ति संघोभूय कुर्वन्ति व्यवहारमा कः । समूहे, श्रेष्ठे च । ब्राकीर्य्यन्त े धातत्रोऽव कृ-प् । रत्नादुत्पत्तिस्थाने । आकरिक लि० व्याकरे रत्नादुत्पत्तिस्थाने नियुक्तः ठक् । बाकरे करमहपार्थं नियुक्त । " आकप पु॰ बालष्यते विषयान्तरतोऽनेन आ+रूष-षञ् । पाशके, शारिफलके, द्य ूने, इन्द्रिये धम्बिनो धनुरभ्यासे च । भावे घञ ! काकर्षणे । श्राधारे घञि । निकषे उपले | खलादिगत धान्यमाशष्यतेऽनेन करणे वनि । छाङ्कुशाकारे (बाकु डा) इति ख्याते T - Acharya Shri Kailassagarsuri Gyanmandir काठभेदे | आकर्षिक ५० कर्षति सन्निकटस्थं लौह प्रा+कृष - खुर । (म्बक) इति ख्याते कायस्कान्त े । व्याकर्षणकर्त्तरि .. आकर्षणी स्त्री० प्राकृष्यतेऽनया बा+का+स्ट दिवात् ङीप् । उच्चस्वमायाहरणार्थे (कामी) टिकाभेदे । 27 आकलन न० आ-कल- ल्युट् । श्राकाङ्क्षायाम् गमनेऽनुसन्धाने च ! आकल्प उ० व्य+कप णिच्-घञ् । वेशरचनायाम्, भूषये च कल्पपन्त काव्यः । व्याकल्प ं नरकं भुङ्क्ते इति स्मृतिः । आकल्पक पु० कल्पयति अन्यस्यान्यथात्वं कल्पयति बा+कप-बिच् खुल् । अज्ञाने श्रौत्सुक्य, हर्षे च । आकष पु० बामष्यते यत्र कष- यच् । खर्णादिकपण साधने (कोटि) प्रस्तरभेदे ! For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy