SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १५०1 अहिफेन पु. अहे: फेनः गरलमिव तीक्षणगुणत्वात् । ( आफिड) रति ख्याते वृक्षभेदे। अहिबुन्न पु० अहेरिव सुमो पीवा असा रुद्र दे, तहेवताके उत्तरभाद्रपदनलालेध । , अहिभय स अहे, म्टहस्थ स्वात् । चारताकारत्वाच अहितल्यात् ... सपक्षाच भय भी-कच । सर्पभये राधा स्वपक्षजमिते भये च । अहिभयदा स्त्री. अहिभयं यति खण्ड यति दो-क । सर्पभयना. शिकायाम् भूम्यामलक्याम् । अहिभुज ५० अहि.भुत किम् । गरुड़, मयूरे, कुले । अहिम नी स्त्री. अहिर्मयतेऽनया मद-ल्युट । गन्धमाकुचीनाम बतायाम् । अहिमार पु० अहिं मारयति म-णिच् -ाए । श्ररिभेदकहरू । अहिमेदक पु० अहिराहन्तारिरिव भेदोग्य वा कए । अरि___ मेदकरते। .. . अहिलता स्त्री• अहिलोकस्य पातासस्य सता भाकत ताम्ब ल्याम् । अहीरणि पु० खहीन ररयति दूरीकरोति ईर-अनि । हिमुखम तह नाहीतरे सर्पाः पलायन्ते । अहुत पु० नास्ति इत हम यल | धर्मसाधमत्वेऽपि अहोमे वेदपाठे। अहे अय-अह-ए-। क्षेपे, नियोगे च । अहेरु पु० महिनोति हि- ० त | शतमख्याम् । अहैतुक त्रि. हेतु त सागतम् ठ न० त० । फलाभिसन्धानरहिते, कापञ्चरहिते च । अहो अव्य. न+हा-डो । शोके, धिगई, विषादे, दयायां, सम्बोधने, ___विस्मये, प्रशंसावान, वितर्क, असूयाया। . अहोरात्र पु० अहच रात्रिच टच् समा० । सूर्योदबइयमध्यवर्ति काले पष्टिदण्डात्मके मानुषे दिने पैबादिमानन्तु वाचस्पत्ये । अहोवत काव्य. अहो बवत च ६० । खेदे, सम्बोधने, अनुकम्पायांच। अहाय अय -घञ् सहिः पूषो. वय वत्व म० त० । पीने। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy