SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ १४६ ] अहत्य त्रिग्न इलेन लभ्यम् | हलाकर सेव । गौतमर्षि पत्त्यां स्त्री० । कस्कादित्वात् दत्वम् । दिवाकरे [र्क | अहस्कर ५० ग्रहः करोति क कस्कादित्वात् सत्यम् । सृयें, पृष० । सम्बोधने ॐ ब्यावय्य, खेदे, क्ल ेशे, प्रकष च । [च वि० । अहाय्य पु० हृ- ण्यत् न० त० | पर्वते । हमको, अभेद्य अहि पु० बहन्ति ब्बा+हम+डिन् टिलोपः बङी खच । सर्पे, वृत्रासुरे, सूर्य्यो, धातुभेदे सीसके, राहो, पथिके, खले, वर्ष, सर्प स्वामिके नक्षत्र च । अहिंसा बि० न हिनस्ति हिन् शीलार्थे चान न०० | वाङ्मन:कायैः परपोड़ाभावे, प्राणिपीड़ानिवृत्तौ व्यशास्त्रीयप्राणिपीड़नाभावे च “अहिंसा परमो धर्म” इति स्मृतिः | -0 सूर्य, कर्कटत च । अहस्पति पु० अः पतिः ६० श्रहह ग्रव्य० ग्रह जहाति ब्रहम्+हा ! . Acharya Shri Kailassagarsuri Gyanmandir पृच्च । • श्रहिका स्त्री० काहिरि कार्यति प्रकाशते दुराक्रमत्वात् । शाल्मलि - [भेदे खोः । अहिच्छत्र पु० अहे कथाकार कल म्यादकः । मेषपूटङ्गीट केचे, नगरीअहिजित् पु० ब्रहिं सर्प वृत्तासुर वा जितवान् जि-किम् ढक् च । विष्णौ, इन्ट्र े च । [तायाम् । अहिजिह्वा स्वी० का हेर्जिव सदाकार शिखत्वात् । नागजिङ्गाख्यअहित पु० । म० त० शत्रौ । पथ्यमित्र वि माहितु प्र०बहेस्तुण्ड' मुख तेन दोष्यति ठम् । व्याल्यसाव्हिणि, सर्पखेलके च । अहिविद्विष् पु०कान्हिं सर्प वृत्रासुर वा द्दिष्टवान् विष-भूते किम् । गरुड़ े, इन्द्र े, मयूरे, नकुले, बिष्णौ चः । अहि निर्लयणौ स्त्री (खोलस) इति ख्याते सर्पमिके | हर्नियतेऽस्याम् निर् + नी ल्युट् । अहिपुत्रक पु हे पुत्रः सर्प कायति प्रकाशते - क | क्षुद्रमर्पाकारे नौकाविशेषे (किम्) | For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy