________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ १४६ ]
अहत्य त्रिग्न इलेन लभ्यम् | हलाकर सेव । गौतमर्षि पत्त्यां स्त्री० । कस्कादित्वात् दत्वम् । दिवाकरे [र्क |
अहस्कर ५० ग्रहः करोति क
कस्कादित्वात् सत्यम् । सृयें,
पृष० । सम्बोधने
ॐ
ब्यावय्य, खेदे, क्ल ेशे, प्रकष च । [च वि० । अहाय्य पु० हृ- ण्यत् न० त० | पर्वते । हमको, अभेद्य अहि पु० बहन्ति ब्बा+हम+डिन् टिलोपः बङी खच । सर्पे, वृत्रासुरे, सूर्य्यो, धातुभेदे सीसके, राहो, पथिके, खले, वर्ष, सर्प स्वामिके नक्षत्र च ।
अहिंसा बि० न हिनस्ति हिन् शीलार्थे चान न०० | वाङ्मन:कायैः परपोड़ाभावे, प्राणिपीड़ानिवृत्तौ व्यशास्त्रीयप्राणिपीड़नाभावे च “अहिंसा परमो धर्म” इति स्मृतिः |
-0
सूर्य, कर्कटत च ।
अहस्पति पु० अः पतिः ६०
श्रहह ग्रव्य० ग्रह जहाति ब्रहम्+हा
!
.
Acharya Shri Kailassagarsuri Gyanmandir
पृच्च ।
• श्रहिका स्त्री० काहिरि कार्यति प्रकाशते दुराक्रमत्वात् । शाल्मलि - [भेदे खोः । अहिच्छत्र पु० अहे कथाकार कल म्यादकः । मेषपूटङ्गीट केचे, नगरीअहिजित् पु० ब्रहिं सर्प वृत्तासुर वा जितवान् जि-किम् ढक् च । विष्णौ, इन्ट्र े च । [तायाम् । अहिजिह्वा स्वी० का हेर्जिव सदाकार शिखत्वात् । नागजिङ्गाख्यअहित पु० । म० त० शत्रौ । पथ्यमित्र वि
माहितु प्र०बहेस्तुण्ड' मुख तेन दोष्यति ठम् । व्याल्यसाव्हिणि, सर्पखेलके च ।
अहिविद्विष् पु०कान्हिं सर्प वृत्रासुर वा द्दिष्टवान् विष-भूते किम् । गरुड़ े, इन्द्र े, मयूरे, नकुले, बिष्णौ चः ।
अहि निर्लयणौ स्त्री
(खोलस) इति ख्याते सर्पमिके |
हर्नियतेऽस्याम् निर् + नी ल्युट् ।
अहिपुत्रक पु हे पुत्रः सर्प कायति प्रकाशते - क | क्षुद्रमर्पाकारे नौकाविशेषे (किम्) |
For Private And Personal Use Only