SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १४८ ] अस्वैरिन् पु० खेरी स्वाधीन: न० त०। परतन्त्र । श्रह गतौ अात्म० वा. सक० रदित् सेट् । अंहते हिष्ट । [त । अह दीप्तौ चुरा० अदित उम० अ० सेट् । अंहयति ते खानिहत् अह श्रव्य० अहि-धज । प्रशंसायां, जेथे, पियोगे, निग्रहे, प्राचा - रातिशवे, अर्चने च । अहंयु लि. अहमहङ्कारोऽस्त्यस्य अहम्+यु अनादेशः | गई युक्त । अहङ्कार पु० अहमिति क्रियते अनेन क-अपादाने घा। गर्दै -: "अहङ्कारच सषां पापमोजममङ्गलम् ब्रह्माण्ड घु च सर्वेषां गर्व: - पर्यन्नमवति" इति पुराणात् गणेवौचत्यम् ।। अहङ्गत लि. अहमिति कत येन । सगर्वे । अहत न० हन-क्त न० त० । ईघसौतनव श्वेतं सदशौं यत्र धारि नम् । अहत तद्विजानीयात् पावन सर्वकर्मसु इत्यनलक्षणे वस्त्र । हतमिन वि० [न+हा कनिन् । दिवसे । अहन् न०म जहाति न त्यजति सर्वथा परिवर्तमानत्वात् न त्यजति । अहम् अव्य अह-अम। महङ्कारार्थ, स्वातमसम्बन्धितयाऽभिमाने च । अहमहमिका स्त्री. अहमहंगब्दोऽस्यत्र वीमायां हित्वम् ठन् न टिलोपः । परस्पराहकारे अहमेवापगण्य इतव रूपायामन्यो योक्तौ च । हपूर्विका स्त्री. अहं पूर्बोहं पूर्व इत्यभिधान यत्र । योधानां युयुत्माधिक्य न अहमेव पूर्व यास्यामीत्यध्ययसाये । अहम्मति स्त्री• अहमित्याकारा मतिः सानं मम+निन् । अद्यायाम अन्यसिबन्यधर्मावभासके अज्ञाने । अहर्गण पु० अङ्गां गणः समूहः । विगद्दिनात्मके मासे । ज्योति धप्रमिछ पहाणां सरतासाधनार्थमासृष्ट: वर्तमानदिनपर्यन्ते दिनसमहे च । प्रतिदिने । अहर्दिव न० अहव दिवा च समाल्यार्थकतया वीमा गम्यले । अहर्पति पु० अङ्गां पतिः । सूर्ये, बहनोषादयोऽन्यत्र । अहर्मुख पु० अङ्गोमुखमादिमागः । प्रत्यये । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy