SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१४७ ] अस्रज न. असात रुधिरान रसपाकेन जायते । मांसे । .. . पत्रपत्रक पु० अनमिव रक्तं पलमख संज्ञायाम् कन् । रक्तशाके भिण्डावृक्ष। [पा- । राक्षसे पु० ॥ असपा पु० अन्न पिवति पा-किए के या । (जो क) जलौकसि । असफला(लो) स्त्री० अनमिन्य लोहित फलमस्याः । मलकीहक्ष । अस्त्रविन्दु छदा स्त्री. अविन्दः रुधिरविन्दुरिय बदो दल - बस्थाः । शक्षणामामो वृक्ष । असमाटका स्त्री० असस्य रुधिरस्य मात्र पोषिका संज्ञायां कन् । अगितानादेः रसमे देहस्ये प्रथमे पाती। अस्त्ररोधिनी स्त्री० बन्न क्षतजमारा रु रुष-थिमि । लज्जालुलतायाम् । तुलसी । अस्त्राजक पु० असं रुधिर सेवनेनार्ज यति अज-एव ल । श्वेतअस्वच्छन्द त्रि. नासि स्वस छन्द अायत्तता यस्य । पराधीने । अवतन्त्र वि. न स्वस्थ तन्त्रः अधीमः | पराधीने । .. प्रखम्त न० कामाम् यन्तो यस्मात् ५५० । चुक्षया सदग्नितापाडि प्राणक्षयः । अशुमे च । ६० । मरणे पु० । अस्वप्न पु० मास्ति खप्नोनिद्रा यस्य | देवे | निद्रारहिते लि. । अस्वयं लि. स्वर्गीय हित स्वर्ग+यत न०त० । स्वर्गे हेतधर्मविरोधिनि निषिद्धाचरसादौ । [ो अनिकमाये । अस्वादुकण्टक पु० अखादुर मधुरः कण्टको यस्य । (गोखुरी) गोक्षुरअखाध्याय लि• म स्वाध्यायो वेदाध्ययनमस्य । वेदाध्ययनहीने ''अखाध्याय वष्ट कारं" इति स्मृतिः । म खाध्यायो यसिन् । अध्ययनमिघिद्धकाले अष्टम्यादौ। अधीयते अधि+दू-घञ् अ. ध्यायः स्वस्य स्ववानुसारेण अध्यायः खाध्यायः"स्वाध्यायोऽध्ये तव्य इति ऋति: म० त० । खाध्यायभित्र । अखामिक नि० न स्वामो यथ। स्वामिरहिते "बटव्य: पर्वता: पुण्या नद्यतीर्थानि यानि च । सर्वाण्यखामिकान्याड न हि तेषु परिपहः इति समतिः। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy