________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अस्थान न० अप्राशस्ये २० त० अप्रष्ट स्थाने अयोग्यस्थाने । अस्थि न० असते अमथिन् । मामाभ्यन्तरस्थे (हाड़ ) रत
ख्याते पावभेदे। अस्थिकत् पु• अस्थि-क-किप इत० । अस्थि कारके मेदसि धातौ। अथिज पु० अस्थो जायते जन-ड । अस्थिपरिपाकाजाते सदन्त:स्से मज्जपाती।
[शिवे । अस्थिधन्वन् पु० अस्थि अस्थिमय धनुरमा व• अनङ् समा० । अस्थिपञ्जर पु• अस्थि पर इव । शरीरस्थास्थिमज्जये पिञ्जराकारें . कङ्काले ।
[कुरे च । अस्थिमक्ष पु० कास्थि भक्षयति भण-अण् । (हाडगिला) पक्षिणि, अस्थि मालिन् पु. अस्थिमयो मालाऽत्यस इमि । शिवे | अस्थिर लि० न० त० । स्थिरभिन्न चञ्चले । अस्थिविग्रह पु० अत्यन्तक शत्वात अस्थिमारो वियही देहोऽस्य । । शिवानुचरे मङ्गरीटे ।
[पन्थिमति हई। अस्थिशृङ्खला स्त्रो० अस्थां शृखलेव योजनहेतः । (हाड़जोड़ा) अस्थिसंहार पु. अस्थीनि संहरति योजयति सम्+ह-अम् ।
(हाड़जोड़ा) पन्धिमति एई । अस्थिसार पु. अस्थ: सारः रमपरिणाम! ! अस्थिजाते मज्जधातौ । र अस्थेव सारो यस । रकमांसशून्ये वि० । अनाविर वि. नास्ति सावा शिरा यस्य दूरच् । शिरावर्जिते,
स्थूलशरीरशून्ये च । अस्निग्धदारु न० अस्निग्धं रूज दारु कम। देवदारु दे । अस्मद् लि. अस-मदिक । अप्रत्ययावलम्बनत्व न वेद्ये प्रत्यगात्मनि.
देहाभिमानिनि जीवे च ।। अस्मि अव्य० अम-मिन् । अहमण, "त्वामम्मि वच्मि विदुषां” इति - साहित्यदपणे ।
पुरुपयोरभेदाभिमाने माहे। अस्मिता खो० , अखि इत्यख मात्र: तस् । सांस्यसि । प्रधानअस्खदिर पु० जानवर्गः रक्तवर्णः खदिरः । विटख दिरे ।
For Private And Personal Use Only