________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १४५ अस्त पु. अस्यन्ते सूर्यकिरणा यत्र आधारे क। पथिमाचले, कर्म
णि न। हिले असते च वि० । मृत्यौ ज्योतिषोत लग्नात्
सप्तमे स्थाने च न० 1 भावे । अवसाने झपे च न । अस्तक पु. अस्त पुनरावृत्तिम् अयमान वा करोति अस्त
पिच् एव ल । निर्वाणमोक्ष। अस्तम् अव्य० अस-तमि । नाणे, प्रदर्शने छ । अस्तमन न० अन-वा-भावेऽम् अस्तम् अस्यस्य अनः गति । वा
देरदर्य नसाधने भूगोलक क्षया तिरोधाने, 'तिरोधानञ्च यत ति तदेवास्तमन रवेः । नैवास्तमनमर्कस्य नोदय: सर्वदामत: इति
ज्योतिषोः सत्काले च 1 अस्तमय पु० यस्तोमीयते ज्ञायते यत्र मिन-अच्च वा न ात् ।
प्रलयादौ, सूर्यस्यातिप्रत्यासत्या प्रकाशाभावेनान्यपहाणामसत्व वियोगे चोदयः “रविणासमयोयोमो वियोगस्त दयो भवेदितवत: अन्यपहाणां रवियोगे च |
[चले अस्तगिरौ । अस्ताचल पु० अस्यन्ते किरणा यत्र आधारे न कर्म० । पश्चिमाअम्ति अव्य० अम् - तिम् । स्थितौ, विद्यमानतायाञ्च 'अखि नाति
जानातीत्यादि। अस्तु अध्य० अम् दीप्तौ तुन् । अनुज्ञायां, पीड़ायाम प्रतिक्षेपे अस्त्र-'
यायाम, प्रकणे, अङ्गीकारे, प्रशंसायाम, लक्षणे, असूयापूर्वका• श्रीकारे च ।
... संहतसनि वि। अस्त्यान न० स्ये न त•। निन्दायाम, मत्स ने च । ज्यान: अस्त्र न० असते शिष्यते अस-छन् । क्षेप्यास्त्र शरादौ । करणे
एन । धापे, रिपुक्षेपणसाधने प्रहरणमात्रे खड्गादावपि । . अस्त्रकण्टक पु. अस्त्र कण्टकय । वाणे तस्यापस्य कण्टकाकार- त्वात् ।
[कित-खल.ईत । अस्वव्रणरोगचिकित्सके । अस्त्र चिकित्सक पु० अस्वस्थ अस्वजन्यव्रणय चिकित्सक अखिन् वि. अस्त्र पतरसास्ति इनि। पनई रे, अस्वधारिमाने च ।,
For Private And Personal Use Only