SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १४४ ] असित्रिका स्त्री० असेः पुत्रीय स्वार्थे कन् सुखे अत इत्वम् । ____कुरिकायाम् । कनभावे । असिपुलीत्यप्यन । असिमेद पु० अतिरिव तीक्षा: मेदो निर्वासो यस्य । विट्ख दिरे। असिहेति प्र० असिंहतिः साधनमस्य । खड्गेन युद्धकतरि। । असु पु. कास्यते क्षिप्यते यम-उन् । चित्त । कर्तरि उन । तामे । - करण' उन् । पञ्चवत्तिष वायुभेदेषु पु० बर। [लि० । असुख न० विरोधे २० त० । सुखविरोधिनि दुःखे । न०ब०। तदति असुधारण न० असूनां प्राणादिपञ्चवायुकृत्तीनां धारणम् । जीवने । ससुर पु० काम-दीप्तौ उर । य । अस्थति चिपति देवान उर । - सरविरोधिनि दैत्य । रालो सी० । असुररिपु पु० छानराणां रिपुः । दानवशाली विष्णौ । असुरसा सी० न सुटु रसो यस्याः ५५०। (वायुद्धतुलसी) वर्वरी. दक्ष तथा अतिरसत्वात् । असूयक त्रि. (अस) असञ् कण्डादि० बकि- एख ल । गुरमेषु दोषारोपणशीले । [रोपण। असूया स्त्री० (अस)अस्सल-कण्ड दि• यकि खुल । गुणषु दोषाअसूक्ष (च) न० हई-ल्य ट् रे परे दीर्घः नास्ति सून णमनादरो - য ন ৰ। আঠান অনন্য নামীযান্ অলা अत्यन्त गुप्ते सूर्यादर्शिनि राजदारादौ । असूयम्पश्य वि०सूर्यमपि न पश्यति हश-खम् सम् च । अस समा० । असकर पु० असूज शोषित करोति ब-ट । शरीरस्थे रसधाता, - चाचादेरथितस्य प्रथमं रसरूपता, रसस्य रक्तरूपतेति वैद्य के प्रसिद्धम् । अमृग्धरा स्त्री० असज धरति -अच् । शोणितधारिण्यां त्वचि । असूज् न० , सृज्यते इतररागवत् संसृज्यते सहजयात् न+ज् किन, असते शिष्यते इतस्ततो नाडीभिः अस् कजि वा । रक्त, कामे, विष्कम्भावधिके षोड़ योगे | अचनक लि. न सिच्यते टप्यते मनोन मिच-स्थ्ट संन्नाक : खात्यन्त प्रियदर्शने यद्दर्शनान्य नो न म्यति । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy