SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [८] अगाध वि० गाध प्रतिष्ठायाम् गाध-घञ् न-ब ० च्छिद्रे न० 1 Acharya Shri Kailassagarsuri Gyanmandir हृदे | ० श्रगाधजल पु० अगाध - जल - ब ० । प्रतिगनीरजले अगार न० अगम् न गच्छन्तन्ट छति प्राप्नोति अगऋ ण् । ग्टहे । अगु पु०न गौः किरणो यस्य राहौ । किरणशून्ये, गोशून्य े च त्रि श्री गुरु न ० न गुरुर्यात् । अगुरुचन्दने स्वनामप्रसिद्ध, शिंशपा - (शिशु) वृक्षे च | गुरुभिन्न े, उपदेशक शून्ये च वि । अगुरुशिंशपा स्त्री अगुरुः सारो यस्याः तादृशी शिंशपा मध्यपदलोपि त । शिशु इति प्रसिद्ध शिंशपाटच । [द्रव्यमात्र लि० । अगूढ़गन्ध न० न- गूढ़ो गन्धो यस्य ई० । हिङ्गद्रव्ये | बगुझतौरजे श्रनायी तो अग्नि +ऐङ् - ङीष् । अग्नेर्यो पिति स्वाहाख्यायाम् । अग्नि पु० अङ्गति ऊर्द्ध गच्छति अगि-नि नलोपः । अग्नौ स्वनाम - प्रसिद्ध तेजोमेदे | वनस्थापने अग्निहोत्रपि । अग्निक पु० अग्निवत् काय ते प्रकाशते क क । इन्द्रगोपकीटे ! अग्निकण पु० अग्नि- कण ६० | अग्निच्य ु तच्छुद्रांशे । अग्निकारिका स्त्रो अग्नि - कारिका त । अग्निलन्य होमाधानादौ, नुन ही पौषधिभेदे च । ष्य - अग्निकार्य न० अग्नि - कार्य ( क ण्यत् ) ६० | अग्नित्य होमाधानादौ अग्निकाष्ठ न० अग्ने : (उद्दीपनाय) काष्ठम् ताद षष्ठया त० ॥ गुरुकाष्ठ । [ व्याप्ततृणपुजे जुड़ा इति ख्याते । अग्निकुक्कुट पु० अग्नेः कुक्कट इत्र रक्तवर्णस्फुलिङ्गत्वात् । ज्वलदग्निअग्निकोण न० अग्नेः कोणः इत० । पूर्वदचिणयोर्मध्ये दिग्भागे तस्य वह्निदेवत्यप्रसिद्धः । [ प्रसिद्ध काचेच ! अग्निगर्भ पु० ग्निर्गर्भे यस्य ब० 1 सूर्यकान्तमणौ व्यातसीति अग्निचधन पु० अग्निश्चीयतेऽनेन चि - ल्युट् | मन्त्रभेदे, काळे च । अग्निचित् पु० अग्निं चितवान् चि-भूतार्थे किप् । मन्त्रपूर्वकत [ जातद्रव्ये त्रि । ु अग्निजारत । खर्णे न० । अग्नि अग्निज पु० अग्नि-जन-ड | | अतिगभीरे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy