________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१४१] म० त० । सञ्जाविरोधिनि, पुत्रवित्तलोकेषणात्यागरूपे वैराग्य।
নঃ আ০। ৰিমালামানুনি নি। प्रसङ्गत त्रि० सम्+गम-क न० त० | सङ्गतिरौचिनी त छ न्ये, अनन्तरामिधानोत्थापकाकासाविषयभिन्न च । “मासङ्गत प्रयुञ्जी
स" इत्यभियुकोक्तिः। असङ्गति स्त्री० सम्+गम-किन न०त । सङ्गतिविरहे । अर्थालङ्कार
भेदे मा० १० परिः। असत् त्रि. असयट न० त० । सनिवे, निरुपाखे नि:खरूपे नि.
धरूपेण प्रतीयमाने, अभावत्वाश्रये, “अड्वया इत' दत्त तपसप्तं कत च यत् । असदिनाच्यते पार्थति गीतोक्त बनाया कते होमादौ च । इन्द्र पु०। दुष्टाचारिणि असाधौ नि ।
स्त्रिया डीम् । कुलटायाम् । असद्ग्रह पु० असति अविद्यमाने वस्तुनि पहः धारहः । काला
दीनाम् (श्रावदार) इति ख्याते श्रापहभेदे । असनपर्णी स्त्री असमय पर्खभित्र पर्समस्याः गौ ङीष । सातकक्ष' असभ्य वि० सभायामहति यत् न० त०। सभायामनुपयुन । खोबखनादौ, खले च।
[ज्ये पुल पु० । असमञ्जस न० समञ्जस युतियुत न• न० । असङ्गते । सगरराजय असमय पु० अपचार्थे न० त । दुष्टकाले अयोग्यकाले च । असमर्थ लि. समर्थः शत: २० त० । अशक, दुर्बले च । समर्थः
सङ्गतार्थ: न००। बसङ्गतार्थ, व्याकरणशास्त्र प्रसिद्धायां यत्र यथान्वययोग्यता नाहचराभावेनापेक्षायाम् अतएव अत्राइभोजीतपादौ चासमर्थसमासः मञ्पदस्य श्राईम महान्क्यायोग्यत्वात्
भोजनेन च सहचाराभावेन अपेक्षणीयत्वात् । असमवायिकारणम् २० बमोति सम+अवतरण-णिनि न. १०
कर्मः । न्यायमते समवायिकारणं द्रव्य तभिन्न द्रव्यत्ति यत् गुणादिक कारण तस्मिन) । यथा कपालयसंयोगरूपो गुणेघटस्य, द्रव्याश्रिता क्रिया संयोगविभागादेः ।
For Private And Personal Use Only