________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१४२
असमौक्ष्यकारिन् त्रि• समीच्य विविच्य न करोतीनि ब+थिनि ।
विवेचनामकत्व व कर्मकारके, मूर्ख च ।। असम्वद्ध न. सम्बड्व परस्सरमन्वित न भवति सम्बन्ध-क न००।
अर्थानवबोधकेऽनन्वितार्थ के वाक्य । असम्बद्ध प्रलाप पु० कर्म० । असम्बदस्य असङ्गतस्य कथने, असङ्ग
तख का प्रस्तुतस्य निघ प्रयोजने कथने च । असम्बाध वि• नास्ति सम्बाधा अन्योन्य पीड़ा यत्र । परस्परसंघ
धरूपपीडारहिते विरलें, बाधारहिते च । "असंवाषा देवनदी"
इति भारतम् । असम्मत त्रि० सम्+मन- नाति सम्मतो यमात् ५५० । प्रणय
जने । न० त० । अनभिमते "असम्मतः कस्तय मुक्तिमार्गम्" इति कुमारः।
[मानरहिते च । अप्सम्मुग्ध त्रि. सम्+मुह-त न० त। अकतमन्देहे पण्डिताभिअसर पु० सरति सू-उन न० त० । (कुकुरसोङ्गा) पृच्छे । असहन पु० न सहति सह-ल्य न० त० । शत्रौ । क्षमापून्ये लि० । असाधारम वि. न० त० । साधारण सामान्यधर्मयुक्त तद्भिन्ने,
तन्मावत्तिधर्मयुमो, विशेघे, कधिके च । न्यायमते "यस्तुभयमाघात्तः स त्वसाधारणों मत"इतबके सपक्षविपक्षात्तौ दुष्टे हेतौ पु० । यथा वह्निमाधने गगनादि तुः स च पक्ष पर्वतादौ, पक्षभिन्न जलादौ च न विद्यते गगनादेः सात्वापि विद्यमानत्वाभावात् । .
[अपभ्रंशादी च । असाधु त्रि० न० त० । साधुभिन्न, असञ्चरिते, संस्कृत शब्दभिन्न , असाध्य त्रि. सिध-णिच-साधादेशः यत् न० त० । “अर्द्ध साध्य. मधोयाप्यमसाध्य युगपगतम्"राने प्रतिकारानहें रोगभेदे,
असाधनीये, दुद्दमे, शत्रौ च । । । असाम्प्रतम् अव्य० न साम्मतम् युक्त न० त०। अयो । असार पु. नास्ति सारो यस्य । सारहीने एरण्डवृक्ष । न०त ।
मारभित्र । न००। नि:सारे वि.] ''असारः खलु संसार"
For Private And Personal Use Only