________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
| १४० • ]
अष्ट धातुख पद' प्रतिष्ठा यथ । स्वर्खे । शरमे, लूतायाञ्च पु०; तयोरष्टपदत्वात् । अष्टाभिः सिद्विभिरापद्यते बा+पद-अच् । व्यणिमाद्यष्टसिद्धियुक्त कैलाये । प्रष्टसंख्यातेन श्रापद्यते व्यप्
Acharya Shri Kailassagarsuri Gyanmandir
काले ।
अष्टि स्त्रो० चस्यते भूमौ चिप्यते बस- क्तिन् पृषों० चत्वम् । (ग्राटि ) इति ख्याते बीज, षोड़शाचरपादके छन्दोभेदे च ।
अष्ठोला स्त्री० व्यष्टिस्तप्त स्वकठिनासानं रा-क दय लः दीर्घः । "कामापयन् वस्तिग्टह रुखा वातचलखताम् । कुर्य्यात्तीब्रातिमष्ठोवां भूत्वविरणमार्गरोधिनोमिति” वैद्यकोक्कल व युक्त वातअम्बे व्याधिभेदे |
श्रष्ठीवत् पु० नास्ति अतिशयितमस्थि यस्मिन् मतुप् पृत्रो० नि० । (ग्रांट) इति ख्याते जामूर्ध्वोः सन्धिस्थाने ।
अस दीप्ती who ग्रहणं गतौ च सक० भ्वादि० एम० मेट् । असति ते आसीत् वसिष्ट | " लावण्य उत्पाद्य इवास” इति कुमारः । अस विद्यमानतायाम् छादा ० काक० पर० सेट् । अस्ति काभूत् । अस च ेपे दिवा० पर० स० सेट् । कास्यति वास्थत् |
असंस्कृत लि० सम् +क्क - क खट् न० त० | गर्भाधानादिसंस्काररहिते, व्याकरण संस्कारशून्ये अपशब्द च ।
असकृत काव्य० न सशत् न० त० । पौनःपुन्ये ।
असक्त लि० सन्ज-त न० त० । वासक्तिन्यून्य फलाभिलाषम्य च “बसक्तः सुखमन्वभूक्” इति रघुः । “कुर्य्यात् विद्वांस्तथाऽसक्तः” इति गीता ।
असङ्क ुल त्रि० न सङ्कुलः
पथि च पु०॥
:
[नः । परस्पराविरु | ग्रामादिपथे विस्ती
असङ्कान्तमास पु० न सङ्क्रान्तः राश्यन्तर प्राप्तोरवि र्यव चान्द्रमासे | शुक्लप्रतिपदादिदर्शान्त संक्रमणम्पुन्ये मलमासे ।
असङ्घय विनास्ति संख्या इयत्ता यस्य । परातीते, बहुसंख्य के च प्रसङ्ग ५० बन्न - षञ् न० त० । सङ्गरहिते परमात्मनि हरौ च ।
For Private And Personal Use Only