________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १३८.]
अष्टमान न० अष्टो मुष्टय: मान परिमाणमस्य। कुडवरूपे अष्टम . टिमिते परिमा गाभेदे । अष्टमी स्त्री० अष्टानां पूरणी। पञ्चदशकलात्मकचन्द्रख अष्टमकलाक्रियारूपायां स्वनामख्यामायां तिथौ अष्टसंख्या . पूरण्याञ्च । अश+क अष्ट संघातं व्याप्ति वा मातिमा- क गौरा. हुम् ।
कोटालतायाम् । अष्टमूर्ति पु० अष्टी मूम्यादयो मूर्त योऽथ । 'क्षितिल तथा
तेओ वायुराकाशमेव च । यष्टार्कश तथा चन्द्रः मूर्तयोऽटौ पिना
किनः" इतनाष्टमूर्ति धारिणि शिवे । अष्टलौहक न० अष्टानां लौहामां धालना समाहारः। "सुवर्ण
रजत ताम्र सीसक कान्तिक तथा । यङ्ग लौह तीक्षालौह
मित्यौ धातवः स्मृता" इतपतषु अष्टसु धातुषु । अष्टाकपाल पु. अष्टस कपालेष मृत्पात्र घु संस्कृतः पुरोडाशः ।
संस्कारार्थकस्य तहितस्य लुक् धात्वम् । अटस कपालेषु संस्काय
पुरोडाशे, तत्माध्य' यज्ञ च । अष्टाङ्ग पु. अष्टावङ्गानि यस्य । योगविणे, यमनियमासम प्राणाया
मप्रताहारध्यानधारणासमाधिरूपे योगशास्त्रोक्त एतेषां खरूपादि तत्तच्छब्दार्थ वच्यते । “जानुभ्याञ्च तथा पङ्गयां पाणिभ्यासुरसा धिया । शिरसा वचमा हश्या प्रक्षामाऽष्टारित त्यालक्षणे प्रणामे "बापः क्षीर कुयाय च दपि सर्पिः सतण्डलम् । यः मिहार्थकचैव अष्टागोर्षः प्रकीर्तितः रतद्रवटिते पूजोपकर रस, शारीफलके च तस्य प्रतेकपङ्तो अष्टपदरूपा
कत्वात् । अष्टादशन् त्रि. बहु० । अष्टाधिका दश, श्रष्टा च दश चेति वा ।
संख्याविशेषयुक्त । पूरणे डटि । तत्पूरण वि०। अष्टादशाङ्ग पु० न० अष्टादश अगानि यत्र । वैद्यकप्रसिद्ध पाचने । अष्टापद पु० न० अष्टौ अष्टौ पदानि पकायस्थ वृत्तौ संख्या - . ब्दस्य वीमार्थत्वाङ्गीकारः प्रात्वम् अर्चादि। भारीफच के ।
For Private And Personal Use Only