SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३४ अशिखी स्त्री. मास्ति शिशुर्यखाः डीघ । शिशुहीमायां खियाम् । खार्थ के हवे अशिशिकायत । श्रशीति स्त्री० दशानामवयव दशतिः दशकमा गुणिता दशतिः नि अशीतप्रादेशः । अष्टगुणिते दशके संख्याभेदे, तत्मलयान्विते च । अशुभ न० नास्ति शुभं यस्मात् ५५० । पापे “प्रयतत्वाहोपचितम शुभं नाशयति" इति स्टनिः न०१० । श्रमङ्गले । तहति कि । अशेष त्रि० नास्ति शेषो यस्य । शेषरहिते सम्म गर्ने । क्रियावि शेषणत्वे न० । मञ्जत | शेषाभावे । अशोक पु. नास्ति शोको यस्मात् ५त । स्वनामख्याते अशोकहजे, वकुलवृक्षच । पारदे न० । कटुक हा स्त्री०। ६त । शोकन्ये वि० । अयोकरोहिणी स्त्री० अशोक व रोहति रह-णिनि ! (कट कीति) ख्यातायां कटुक्याम् । अशोच्य वि० शुच-कर्म णि ण्यत् न० त० । शोचितुमयोग्य । " अशौच न० शुभावः शौचं न० त० । स्मृतिप्रसिद्ध, विहितकर्मान धिकारित्वसम्पादके वधम्ने, शुचित्वाभाषे च। स्वार्थ यज् । आशौच्यमण्यत्र "आशौच्याहिप्रमुच्येत इति स्मृमिः । अश्मकदली स्त्री० अनुते अश-मन् कर्म० । काछ कदल्याम् । अश्मकुट्ट पु० अश्मनि प्रस्तर एव धान्यादिकं कुट्टयति कुट्ट श्रण उप० . . 'स० वामप्रस्थभे दे,तखोदूस्खलादिशून्य त्वन तण्डु लादेर्निस्तुधीकरण प्रस्तरे एव विहितम् ।। अश्मगर्भ पु० अरमध कृतो गर्भोऽस्य । पन्ना इति ख्याते मरकतमणौ। योनिरयन । अश्मगभज पु.अश्म गर्भाज्जायते जन-ड ५ त०। मरकतमणौ अस्मअश्मघ्न पु० अश्मानं हन्ति भिनत्ति हन-ड । पाषाणभेदके वृक्ष । अश्मज पु० अश्मनो जायते जन-ड ५त०। प्रसरजाते शिलाजतनि, , लौहे च । अश्मनतरप्यत्र । अश्मदारण पु० अफनं दारयति हु-णिच-ल्य । पाषाणभेदको टनामास्। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy