SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । १३३ दृणोति स्तुनभ-ट पृषो० सलोप: टित्वात् डीम् कर्म० । अल्प काम जलव्यापके जलोपरिजाते (पाना) इति खाते णभेदे । श्रशन पु. अनुते याप्रोति वंश-ल्य । पीतसालक्ष दन्त्य मध्योऽ प्ययमलार्थ । मावे ल्युट । व्याप्तौ, भोजने च न० 1 कर्मणि ल्युट । अन०। प्रशनपी स्त्री. अशमस्य पीतमालय पर्णमिव पर्ण भस्याः । (श्रा राटी) इति ख्याते वृक्षभेदे तस्य पीतमाखवल्यपरत्वात् । अशनाया स्त्री० अतिलोभेनाशनमिच्छति अन+क्यच स्त्रियाम् भावे | बुमुचायाम् । . [बुभुक्षायाम् न । अशनायित त्रि. अशन+यच-करि-क! जुषिते । भावे का यनि पु० बी० अनुते संहन्नि अप-अनि । मेघोत्मन्ने ज्योतिषि . वन, प्रसरवर्षिणि उत्काविशेधे, विद्वाति च । अशब्द त्रि• नानि शब्दो, वेदादौ वाचकशब्दो वा यस्य । शब्दहीने, वेदे वाचकशब्दयर्जिते च "प्रधाने अभब्दमसमरूपमव्ययमिति" श्रुतिः “रंचने शब्दमिति” यारीरकस्लञ्च । शरीर वि. नासि शरीरं तदभिमानो वा यस्य । “प्रत्यगनामशि खिध्वस मिघ्याजाने सहेतुके । नेतिनेतिस्वरूपत्वादशरीरो भवत्ययम्" इसप्रकल जण सकलनिषेधरूपे देहशून्ये परमात्मनि, शरीराभिमान पून्ये जीवन्म के च "अशरीरं वाव सन्त' प्रियाप्रिये न स्म शतइति" श्रुतिः । [वेदादिविरह नास्तिकागमादी । अशास्त्र न. शास-करण छन् शास्त्र वेदादिविरोधे न० त । अशित वि० अश-कर्मणि क। भक्षिते । कर्तरि क । टप्ले । अशितङ्गवीन नि. अनितास्तप्पागावोऽत्र । पूर्व गो पारण क्षेत्र । अशितम्भव विमो भवत्यनेन ख मुम् च । टनिधन अनादौ । शिव पु. बाकि इन । चौरे । भोजनार्थात् कर्मगि : शशिर पु० अश-१ । बगौ,राक्षसे, सूर्य, पायौ च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy