________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ १३५ ]
अश्मन् पु० श्रश्रुते व्याप्रोति, स हन्त्यनेन वा कर्त्तरि करणे वा म
निन् । पाषाणु ।
अश्मन्त न० व्यश्मनोऽन्तोऽल शक० पररूपम् । शुभे केल े" चुनप्राञ्च । व्यनामन्तः । स्वन्तोऽप्यत्र ।
Acharya Shri Kailassagarsuri Gyanmandir
अश्मन्तक पु० न० काश्मानमन्तयति । चुनवाम्
दीपाधारच्छादने, विशेषे च | (उडेति) ख्याते अम्लोटकवृक्ष े त्रक्षपते कोविदारकच च पु० |
अश्मपुष्प न० अश्मन: पुष्पमिव । शिलाजतुनि, शैलेये मन्वद्रव्य | अश्मभाल न ० अश्मेव भाजयति चूर्णितं करोति । भज-शिच्-ऋण पृत्रो० जस्य लत्वम् । द्रव्यचूर्ण कारके ( हामानदिस्त ) इति ख्याते लौहपात्रभेदे | [श्मभिदोऽप्यत्र अश्मभिदु ५० काश्मानमुद्भिद्य जायते । पाषाणभेदके ष्टत े । क । अश्मरी स्त्री० अश्मानं राति रा क गौरा ० ङोष | मूत्रशच्छुरोगे महि मूत्रद्वारे प्रस्तरमिव कठिनमांसं रचयति ।
अश्मरौघ्न ५० अश्मरीं मूत्रकृच्छ्रं हन्ति इन-ट । वरुणवृक्षं । अमरोहर ५० काश्मरीं हरति हृ- । (धान) देवधान्बे । अश्मसार पु० न० अश्मभः सार दूव । लौहे । ६० । तत्तुल्यकठिमे लि० । [स्त्रस्यते स - कर्मणि रक् । कासमप्यत्र । अश्र (स) न० अश्नुते नेत्र कण्ठम् वा यश-रक् । चचर्जले, रक्त च (स) प ५० का (त्र) पिवति पाक | राक्षसे ।..
श्रश्रान्त वि० श्रम-भावे क्त न०त० । सन्तते निवृत्तिरहिते च । करिक्त न०त० | श्रान्तभित्र त्रि० । [ङीप् । अश्रि (श्री) स्त्री०काश - प्राक्रि | स्वादेरयभावे ग्टहादिकोणे चा अश्रु (स्रु) पु० श्रुते व्याप्नोति नेत्रमदर्शनाय | प्रश् (अस) कुन् ।
O
4
.
चले |
अलील न० श्रिय' लाति ग्टह्णाति ला-क रस्य लत्वम् श्री+सिनादित्वात् ल वा नं०त० | बज्नादिसम्पादिकायाम् याम्यभाषायाम् । अश्लेषा खी० न क्षिप्रति यत्रोत्पन्न ेन शिशुना शि-घञ् न०त०,
For Private And Personal Use Only