SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [७] अखण्ड त्रिखड़ि- घञ् न त । संपूर्णे, सकले | खण्ड मिन्ने पु० न०॥ अखण्डन पु० खड़ि ल्य ट न०त ० । काले । खण्डनम्यून्य त्रि । अखण्डित वि० खड़ि क्त न० त० | सम्पूर्णे खण्डितमिन्ने च । । अखात न० खन-क्त नत० । देनखाते, मनुष्याद्यखाते च । खातभिन्न त्रि० । [ सादौ, भच्यभिने च । अखाद्य त्रि. खाद-अहर्थेि ण्यत् न० त० । भोजनान, गोमांअखिल त्रि.न खिल्यते न कणश आदीयते दूत खिल-क न० त० । समग्रे । खिलाभिन्न कृष्टभूम्यादौ स्त्री० । अग दूदित् गतौ वादि० पर० । अङ्गति । आङ्गीत् । अग वक्रगतौ भ्वादि० पर० घटादि | अगति ग्रागीत् । अगयति । अग पु० न गच्छतीति गम-ड न००० । वृक्ष, पर्वते, सूर्य च । गमनाकर्तरि म्यूद्रादौ त्रि० । अगच्छ पु० गम-श न० त० । क्षे अगति स्त्री गम-क्लिन न००। उपायाभावे । बहु । गतिशून्य उपायम्यून्य च त्रि । [अकथने च त्रि। अगद पु० नास्ति गदो रोगो यस्मात् ५ ब ०। औषधे । ६ब | रोगशून्ये अगदङ्कार पु० अगद करोति अगदक-अण मुम् च । वैो । अगम पु० न गच्छतीति गम-प्रच् न० त० । रक्षे । अगन्तरि नि । अगम्य लि. न-गन्तुमर्हति गम-यत् न० त० । गमनानहे, अन्य जातिस्त्रियाञ्च स्त्री० [देवताले । विषहारिणि द्रव्यमाने त्रि अगरी स्त्री० नास्ति गरो विधो यस्याः ५ ब डीए । मूषिकविषहारिणि अगर न न गिरति ग्ट -उ न०त० । अगुरुचन्दने स्वनामप्रसिद्ध । अगस्ति पु. अगं विन्धवाचलम् अस्थति अग-अस्-ति शकन्वादि । . अगस्त्यनामके सुनौ । अगस्तिद्र पु० अगस्तिप्रियः द्रक्ष: शाक० त० । वकरने। अगस्ती स्त्री अगस्ति निवासत्वात् दक्षिणयां दिशि । अगस्त्य पु० अगं विन्धवाचलं स्यायति स्तम्भाति ख्य-क। अगस्त्य नामके मुनौ । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy