________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १३२ ]
प्रतिकूल हेतुना निवारयितुमशकये । न्यायमते व्यभिचारो व्याप्तं - रभावस्तच्छून्ये हेतौ प्र० ।
श्रव्यय पु० न० वि+इन्–अच् न०त० । सव्र्वा विभक्तिषु सर्ववचनेषु च एकरूपे शब्द टत्तिधर्मविशेषे यथा खरादयोऽव्ययाः
सर्व
रूपाः । शिवे, विष्णौ च पु० । ब्राद्यन्तरहिते विकारन्ये वि० । परब्रह्मणि न० । “स्ट' त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्व्वेषु यन्त्र बेति तदव्ययमिति” उभयपरा श्रुतिः । . अव्ययीभावः पु० श्रमव्ययमव्ययं भवतानेन व्यव्यय+चि-भू- - करणे बञ् । व्याकरणसिद्धे समासविशेषे । तत्र हि उपकुम्भमित्यादौ नव्ययस्यापि कुम्भादिपदस्याव्ययत्वम् ।
अव्यवस्था स्त्री० वि+अवस्थाकाङ् न० त० । इदं कर्त्तव्यमिदं नेटि नियमाभावे, शास्त्रादिविरुडायां व्यास्थायाम्, अविधौ च । अव्यवहार्य वि० वि+का+हृ + ण्वत् न०त० ॥ शयनासनभोजनादौ एक वावस्थानायोग्वे पतितादौ । [ चात्संबध । अव्यवचित ति० वि++- कर्मणि तो न०त० | व्यवधानरहितेमाअव्याकृत त्रि.वि + + - कर्मणि क्त म०त० | वेदान्तमते अप्रकटी
कृते वीजरूपे जगत्कारणेऽज्ञाने । सांख्यादिमते तथाभूते प्रधाने च ! श्रव्याप्यवृत्ति त्रिः व्याप्य खाधिकरणं देशादिकं साकल्येन संबध्य
न वृत्तिः स्थितिर्यस्य । स्वाधिकरण देशादौ प्रदेशविश पस्थित वस्तुनि । यथा घटोभूतवादी एकदेश एव तिथति इततोऽव्याप्यवृत्तिः । व्याप्यवृत्तिस्तु जातप्रादिः घटादौ साकल्य ेन सम्बध्य स्थित इति न्यायमते प्रसिद्धम् ।
अव्युत्पन्न लि० वि+उत्+पद के न०त० | समुदायशब्दस्यावयवशोऽर्थ - बोधकतातिः व्युपत्तिस्तक न्ये वयनार्थशून्य शसे, शब्दार्थानभिन्ने भूर्खादौ च ।
[बाट श्रानये । श्रतेाटि
० वेट् ।
अश संहृतौ-याप्ता च स्वादि० प्रात्तमः अश भोजने क्रयादि० पर० स० से १ अशकुम्भ
जाति श्रशीत् । बाथ |.
कुम्भी स्वी● ते व्यामोति अश्छद् अशा स्कुम्भाति जलमा -
For Private And Personal Use Only