________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १३१]
__न०० विप्रशून्ये नि०। (आतइच्) विश्वायां स्व. टाम् । अविसोढ़ न० अवे? ग्ध म अवि+सोढ न घत्वम् । मेष्या दुग्धे । अधिस्पष्ट न० विस्पष्ट श्रुतमानणार्थावबोधक सुखेन श्रवणायोग्यञ्च
पिश-क्त न० त० । अस्पष्टवाक्य । अवीचि पु० नास्ति वीचिः सुखमत्र । नरकभेदे अवीचिमयोऽप्यन ।' अविजा स्त्री० ईषदर्य नञा ब०। अल्पवीजयतयां द्राक्षायाम् | वी__जयून्य वि०
[प्रवर्तमाने निघेधके अनुमाने अवीत न० कि+दूण -क्त न० त०। न्यायप्रसिई व्यतिरेक सुखेन अवीर त्रिवीरः पुत्वादि नास्ति यस्य । पुत्रादिन्ये । न० त० । वी.
यवङ्गिने । पतिपुत्ररहितायां स्त्री०। “अजातपुत्रा विधवा साऽवीरा परिकीर्तितेति” मते:। धाने च युच् । अवेक्षाप्यत्र रही। अधेक्षण न० अव+ई नु-भावे ल्य,ट | दर्शने, प्रतिजागरणे, अवअव्यक्त पु० वि+अन्ज-क्ल न०त० । विष्णौ, कामे शिवे, सांख्यमते
सर्व कारणे, प्रधाने, रूपाद्य हीनतया बाराद्यगोचरत्वात्तस्य, ताम् वेदान्तमले सूच्मशरीरे स्तरवस्थायां, शब्दप्रवृत्ति नमिते जातिगुपादिभिर्वजिते निराकारे ब्रह्मणि च न० । अस्पष्ट - वस्तुमाल नि ।
[अरुणवणे । अयक्तराग पु. न व्यक्तोऽल्प यक्लोरागोऽरुणिमा यस्य । ईषद्रले अयङ्गा स्त्रो. अत्रेर गमिवाङ्गमस्याः। भूकशिम्बधाम् । न शिकलम
गन्मस्य ६ब० । विकलाङ्ग-भिन्न पूर्णा ने त्रि०।. अध्यञ्जन पु० मास्ति व्यञ्जनं शुभलक्षण श, न यस्य । शङ्गहीनपशी
सुलक्षणशून्ये, चिङ्गशून्य च लि०। अव्यण्डा स्त्र.. न विगतमण्ड वीजमस्या: । भूकशिम्बाम् । अध्यय पु० न व्यथते पन. न सञ्चलति व्ययभयचलनयो: अच् । सर्पे ।
व्यथामू न्ये त्रिः। नास्ति व्यथा यस्याम् ७.० । हरितक्याम् शुण्याञ्च स्त्री. ।
[ व्याशून्ये त्रि० । प्रय थिन् पु. बद्ध चलनेऽपि न व्यथते बर-नि । अश्व,। अयभिचा रन् वि० [.- प्रमि+चर-पनि २० त० । केनापि
For Private And Personal Use Only